SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 702 // दृष्टान्ताः सविशेषाः, रागद्वेषकषा पूर्वश्लोकवदवसेयः, तओ बंधिऊण पुडिया ण सुंदरगंधत्ति विसज्जिया चेडी, तीए पडिअप्पिया पुडिया, भणियं चऽणाएदेवी आणवेइ- णं सुंदरा गंधत्ति, तुटेण छोडिआ, दिट्ठो लेहो, अवगए लेहत्थे विसन्नो पोत्ताई फालेऊण निग्गओ, चिंतियं / चणेणं-जाव एसा न पाविया ताव कहमच्छामित्ति परिभमंतो य अन्नं रजंगओ, सिद्धपुत्ताण ढुक्को, तत्थ नीई वक्खाणिज्जइ, नियुक्तिः 918 महासार्थतत्थवि अयं सिलोगो-'न शक्यं त्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान् / भार्यां च रूपसम्पन्नां, शत्रूणां च पराजयम् // 1 // वाहत्वादि, एत्थ उदाहरणं- वसंतपुरे णयरे जिणदत्तो णाम सत्थवाहपुत्तो, सो य समणसड्डो, इओ य चंपाए परममाहेसरो धणो णाम सत्थवाहो, तस्स य दुवे अच्छेरगाणि-चउसमुद्दसारभूया मुत्तावली धूया य कन्ना हारप्पभत्ति, जिणदत्तेण सुयाणि, बहुप्पगारं येन्द्रियाणि मग्गिओ ण देइ, तओऽणेण चट्टवेसो कओ, एगागी सयं चेव चंपं गओ, अंचियं च वट्टइ, तत्थेगो अज्झावगो, तस्स (सदृष्टा न्तानि) कषाछ उवडिओ पढामित्ति, सो भणति- भत्तं मे नत्थि, जइ नवरं कहिंपी लभसित्ति, धणो य भोयणं ससरक्खाणं देइ, तस्सल यनिक्षेपाः (8) (षण्णयमार्गणा उवढिओ, भत्तं मे देहि जा विजं गेण्हामि, जं किंचि देमित्ति पडिसुयं, धूया संदिट्ठा- जंकिंचि से दिजाहित्ति, तेण चिंतियं- च) परीसहो पसर्गाः (श्लोका - ततो बद्धा पुटिका न सुन्दरगन्धेति विसृष्टा चेटी, तया प्रत्यर्पिता पुटिका, भणितं चानया- देव्याज्ञापयति- न सुन्दरा गन्धा इति, तुष्टेन छोटिता, दृष्टो लेखोऽवगते दृष्टान्तानि च) अर्हच्छब्दलेखार्थे विषण्णः पोतानि स्फाटयित्वा निर्गतः, चिन्तितं चानेन- यावदेषा न प्राप्ता तावत्कथं तिष्ठामीति परिभ्राम्यश्चान्यत् राज्यं गतः, सिद्धपुत्रानाश्रितः, तत्र नीतिर्व्याख्यायते, निरुक्तिः, तत्राप्ययं श्लोकः / अत्रोदाहरणं- वसन्तपुरे नगरे जिनदत्तो नाम सार्थवाहपुत्रः, स च श्रमणश्राद्धः, इतश्च चम्पायां परममाहेश्वरो धनो नाम सार्थवाहः, तस्य च द्वे आश्चर्ये- तन्ननस्कारचतु:समुद्रसारभूता मुक्तावली दुहिता च कन्या हारप्रभेति, जिनदत्तेन श्रुते, सुबहुप्रकारं मार्गितो न ददाति, ततोऽनेन विप्रवेषः कृतः, एकाकी स्वयमेव चम्पां गतः.8 अञ्चितं च वर्तते, तत्रैकोऽध्यापकस्तमुपस्थितः पठामीति, स भणति- भक्तं मे नास्ति, यदि परं क्वापि लभस इति, धनश्च भोजनं सरजस्केभ्यः ददाति, तमुपस्थितः, भक्तं मे देहि यावद्विद्यां गृह्णामि, यत्किञ्चिद्ददामीति प्रतिश्रुतम्, दुहिता संदिष्टा- यत्किञ्चिदस्मै दद्या इति, तेन चिन्तितं-- फलम। // 702 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy