SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ नमस्कारव्याख्या नियुक्ति: 118 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 701 // मुक्को, सा मया, एवं सोइंदियं दुक्खाय भवइ॥ चक्खिदिए उदाहरणं- महुराए णयरीए जियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवणं चेइयं, तस्स जत्ता, राया सह देवीए णयरजणो य महाविभूईए निग्गओ, तत्थेगेणमिन्भपुत्तेण जाणसंठियाए देवीए जवणियंतरविणिग्गओसालत्तगोसनेउरो अईव सुंदरो दिट्ठो चलणोत्ति, चिंतियं चऽणेणं-जीए महासार्थएरिसो चलणो सा रूवेण तियससुंदरीणवि अब्भहिया, अज्झोववन्नो, पच्छा गविट्ठा-का एसत्ति?,णाया, तग्घरपच्चासन्ने / वाहत्वादि, वीही गहिया, तीसे दासचेडीणं दुगुणं देइ महामणुस्सत्तणं च दाएइ, ताओ हयहिययाओ कयाओ, देवीएवि साहंति, सविशेषाः संववहारो लग्गो, देवीएवि गंधाई तओ चेव गिण्हति / अण्णया तेण भणियं-को एयाओ महामोल्ला गंधाइपुडियाओ रागद्वेषकषा येन्द्रियाणि उच्छोडेइ?, चेडीए सिटुं- अम्हाणं सामिणित्ति, तेण एगाए पुडियाए भुजपत्ते लेहो लिहिऊण छूढो, जहा-'काले प्रसुप्तस्य (सदृष्टा न्तानि) कषाजनार्दनस्य, मेघान्धकारासुचशर्वरीषु / मिथ्यान भाषामि विशालनेत्र!, ते प्रत्यया ये प्रथमाक्षरेषु॥१॥' पच्छा उग्गाहिऊणं यनिक्षेपाः (8) (षण्णयमार्गणा विसज्जिया, देवीए उग्घाडिया, वाचिओ लेहो, चिंतियं चऽणाए-धिरत्थु भोगाणं, पडिलेहो लिहिओ, यथा-'नेह लोके च) परीसहो पसर्गाः (लोका सुखं किञ्चिच्छादितस्यांहसा भृशम् / मितं च जीवितं नृणां, तेन धर्मे मतिं कुरु॥१॥' पादप्रथमाक्षरप्रतिबद्धो भावार्थः दृष्टान्तानि च) मुक्तः, सा मृता, एवं श्रोत्रेन्द्रियं दुःखाय भवति। चक्षुरिन्द्रिये उदाहरणं- मथुरायां नगर्यां जितशत्रू राजा, धारिणी देवी, सा प्रकृत्या धर्मश्रद्धा, तत्र भण्डीरवणं चैत्यम्, अर्हच्छब्द निरुक्तिः, तस्य यात्रा, राजा सह देव्या नगरजनश्च महाविभूत्या निर्गतः, तत्रैकेनेभ्यपुत्रेण यानसंस्थिताया देव्या यवनिकान्तरविनिर्गतः सालक्तकः सनूपुरोऽतीवसुन्दरो दृष्टश्चरण इति, चिन्तितं चानेन- यस्या ईदृश्चशरणः सा रूपेण त्रिदशसुन्दरीभ्योऽप्यभ्यधिका, अध्युपपन्नः, पश्चाद्वेषिता- कैषेति?, ज्ञाता तद्हप्रत्यासन्ने वीथी गृहीता, तस्या फलम्। दासचेटीभ्यो द्विगुणं ददाति महामनुष्यत्वं च दर्शयते, ता हुतहृदयाः कृताः, देव्यायपि कथयन्ति, संव्यवहारो लग्नः, देव्या अपि गन्धादिस्तत एव गृह्णन्ति / अन्यदा तेन 8 // 701 // भणितं- क एता महामूल्या गन्धादिपुटिका उच्छोटयति?, चेट्या शिष्टम्- अस्माकं स्वामिनीति, तेनैकस्यां पुटिकायां भूर्जपत्रे लेखो लिखित्वा क्षिप्तः, यथापश्चादुबाह्य विसृष्टा, देव्योद्घाटिता, वाचितो लेखः, चिन्तितं चानया- धिगस्तु भोगान्, प्रतिलेखो लिखितः-- तन्ननस्कार
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy