SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 700 // उदाहरणं- वसंतपुरे णयरे पुप्फसालो नामं गंधविओ, सो अइसुस्सरो विरूवो य, तेण जणो हयहियओ कओ, तंमि णयरे नमस्कारसत्थवाहो दिसायत्तं गएल्लओ,भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पयट्टियाओ, ताओ सुणंतीओ अच्छंति, व्याख्या, कालं न याणंति, चिरेण आगयाओ अंबाडियाओ भणंति-मा भट्टिणी! रूसेह, जं अज्ज अम्हाहिं सुयं तं पसूणविलोभणिज्जं, नियुक्ति: 918 महासार्थकिमंग पुण सकण्णाणं?, कहंति?, ताहिं से कहियं, सा हियएण चिंतेइ-कहमहं पेच्छिज्जामि? अन्नया तत्थ णयरदेवयाए वाहत्वादि, दृष्टान्ताः जत्ता जाया, सव्वं च णयरं गयं, सावि गया, लोगोवि पणमिऊणं पडिएइ पहायदेसकालो य वट्टइ, सोवि गाइऊण सविशेषाः, रागद्वेषकषापरिस्संतो परिसरे सुत्तो, साय सत्थवाही दासीए समं आगया, पणिवइत्ता देउलं पयाहिणं करेइ, चेडीहिंदाइओएस सोत्ति, येन्द्रियाणि सा संभंता,तओ गया, पेच्छइ विरूवं दंतुरं, भणइ-दिढं से रूवेणं चेव गेयं, तीए निच्छुढं, चेतियं चऽणेण, कूसीलएहिंस | (सदृष्टा न्तानि) कषाकहियं, तस्स अमरिसो जाओ, तो से घरमूले पचूसकालसमए गाइउमारद्धो पउत्थवइयानिबद्धं, जह आपुच्छइ जहा तत्थ यनिक्षेपाः (8) (षण्णयमार्गणा चिंतेइ जहा लेहे विसज्जइ जहा आगओ घरं पविसइ, सा चिंतेइ-सभूयं वट्टइ ताए अब्भुट्टैमित्ति आगासतलगाओ अप्पा च) परीसहो पसर्गाः (श्लोका उदाहरणं- वसन्तपुरे नगरे पुष्पशालो नाम गान्धर्विकः, सोऽतीव सुस्वरो विरूपश्च, तेन जनो हतहृदयः कृतः, तस्मिन्नगरे सार्थवाहो दिग्यात्रां गतोऽभूत्, भद्रा च तस्य दृष्टान्तानि च) भार्या, तया कस्मैचिदपि कारणाय दास्यः प्रवर्तिताः, ताः शृण्वन्त्यस्तिष्ठन्ति, कालं न जानन्ति, चिरेणागता उपालब्धा भणन्ति- मा स्वामिनि! रुषः, यदद्यास्माभिः अर्हच्छब्द निरुक्तिः, श्रुतं तत्पशूनामपि लोभनीयम्, किमङ्ग पुनः सकर्णानां?, कथमिति?, ताभिस्तस्यै कथितम्, सा हृदयेन चिन्तयति- कथमहं प्रेक्षयिष्ये?, अन्यदा तत्र नगरदेवताया है तन्ननस्कारयात्रा जाता, सर्वं च नगरं गतम्, साऽपि गता, लोकोऽपि प्रणम्य प्रत्येति प्रभातदेशकालश्च वर्त्तते, सोऽपि निगीय परिश्रान्तः परिसरे सुप्तः, सा च सार्थवाही दास्या | फलम्। सममागता प्रणिपत्य देवकुलस्य प्रदक्षिणां करोति, चेटीभिर्दर्शितः एष स इति, सा संभ्रान्ता, ततो गता, प्रेक्षते विरूपं दन्तुरम्, भणति- दृष्टं तस्य रूपेणैव गेयम्, तया निष्ठ्यूतम्, चेतितं चानेन, तस्मै कुशीलवैः (विदूषकैः) कथितम्, तस्यामर्षो जातः, ततस्तस्या गृहमूले प्रत्यूषकालसमये गातुमारब्धः प्रोषितपतिकानिबद्धम्, यथा | आपृच्छति यथा तत्र चिन्तयति यथा लेखान् विसृजति यथाऽऽगतो गृहं प्रविशति, सा चिन्तयति- समीपे(भूमौ) वर्तते तदभ्युतिष्ठामीति आकाशतलादात्मा // 700 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy