SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 699 // आणेजह, अहं चेव गेण्हिस्सामि, दिवसे 2 गिण्हइ फाले। अण्णया अब्भहिए सयणिज्जामंतणए बलामोडीएणीओ, पुत्ता 0.5 भणिया- फाले गेण्हह, सो य गओ, ते य आगया, तेहिं फाला ण गहिया, अक्कुट्ठा य गया पूवियसालं, तेहिं ऊणगंमोल्लंति नमस्कार व्याख्या, एगंते एडिया, किट्टै पडियं, रायपुरिसेहिं गहिया, जहावत्तं रन्नो कहियं / सो नंदो आगओ भणइ- गहिया ण वत्ति, तेहिं नियुक्ति: 918 महासार्थभण्णइ- किं अम्हेवि गहेण गहिया?, तेण अइलोलयाए एत्तियस्स लाभस्स फिट्टोऽहंति पादाण दोसेण एक्काए कुसीए दोवि वाहत्वादि, दृष्टान्ताः पाया भग्गा, सयणो विलवइ / तओ रायपुरिसेहिं सावओ णंदो य घेत्तूण राउलं नीया, पुच्छिया, सावओ भणइ- मज्झ सविशेषाः, इच्छापरिमाणातिरित्तं, अविय- कूडमाणंति, तेण न गहिया, सावओ पूएऊण विसजिओ, नंदो सूलाए भिन्नो, सकुलो य रागद्वेषकषा येन्द्रियाणि उच्छाइओ, सावगो सिरिघरिओठवियओ। एरिसोदुरंतो लोभो॥एवंविधं लोभं नामयन्त इत्यादि पूर्ववत् / अथेन्द्रियद्वारमुच्यते, (सदृष्टा न्तानि) कषातत्रेन्द्रियमिति कः शब्दार्थः?,'इदि परमैश्वर्ये' इन्दनादिन्द्रः,-सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाजीवः, तस्य लिङ्गंतेन दृष्टं यनिक्षेपाः (8) सृष्टं चेत्यादि, इन्द्रियमिन्द्रलिङ्ग' इत्यादिना सूत्रेण निपातनात् सिद्धम्, तच्च द्विधा-द्रव्येन्द्रियं भावेन्द्रियंच, तत्र निर्वृत्त्युपकरणे (षण्णयमार्गणा च) परीसहोद्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रियमिति, अमूनि च स्पर्शनादिभेदेन पञ्च भवन्ति अतो बहुवचनम्, उक्तं च- स्पर्शनरसन- पसर्गाः (श्लोका दृष्टान्तानि च) घ्राणचक्षुःश्रोत्राणीन्द्रियाणि (तत्त्वा० अ० 2 सू० 20) एतानि च नामितानि अलं दुःखायेति, अत्रोदाहरणानि। तत्थ सोइंदिए। अर्हच्छब्द निरुक्तिः - आनयेत अहमेव ग्रहीष्यामि, दिवसे दिवसे कुश्यौ गृह्णाति / अन्यदा अभ्यधिके स्वजनामन्त्रणे बलात्कारेण नीतः, पुत्रा भणिताः- कुश्यौ गृह्णीयात, स च गतः,8 ते चागताः, तैः कुश्यौ न गृहीते, आक्रुष्टाश्च गताः आपूपिकशालाम्, तैरूनं मूल्यमित्येकान्ते क्षिप्ते, किट्ट पतितम्, राजपुरुषैर्गृहीताः, यथावृत्तं राज्ञे कथितम् / स नन्द आगतो भणति- गृहीते न वेति, तैर्भण्यते- किं वयमपि ग्रहेण गृहीताः?, तेनातिलौल्यतया एतावतो लाभात् भ्रष्टोऽहमिति पादयोर्दोषेणैकया कुश्या द्वावपि पादौ भग्नौ, स्वजनो विलपति। ततो राजपुरुषैः श्रावको नन्दश्च गृहीत्वा राजकुलं नीतौ, पृष्टौ, श्रावको भणति- ममेच्छापरिमाणातिरिक्तम्, अपिच- कूटमानमिति, तेन न गृहीते, श्रावकः पूजयित्वा विसृष्टः, नन्दः शूलायां भिन्नः, सकुलश्चोत्सादितः, श्रावकः श्रीगृहिकः स्थापितः। एतादृशो दुरन्तो लोभः। तत्र श्रोत्रेन्द्रिये -* कीट्टो फिट्टो दिह्रो / * जिणदत्तो। तन्ननस्कारफलम्। // 699 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy