SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 698 // (सदृष्टा सपुत्तया णिज्जाहि, सो गओ दिसं, इमावि गणियवेसेणं पुव्वमागया, तिलक्खागिया कोलिगिणी चोरनिमित्तं चंदपुत्तं सद्दाइस्सामित्ति असंतएणं पत्तियावितो राया वाणियदारियाए, एवमाईणि पंच सयाणि रत्तीगयाणि, पिंच्छित्ता मुक्को, सेणेणं गहिओ, दुण्हं सेणाणं भंडताणं पडिओ, असोगवणियाए पेसेल्लियाए पुत्तेण दिट्ठो, भणिओ य-संगोवाहि, अहं ते. नियुक्तिः 918 महासार्थकलं काहामि, संगोविओ,अण्णस्स रज्जे दिज्जमाणे भिंडमए मयूरे विलग्गेणं रत्तिं राया भणिओ,पेसिल्लियापुत्तस्स रज्ज | वाहत्वादि, दृष्टान्ता: दिण्णं, तेण सत्तदिवसे मग्गियं, दोवि कुला पव्वाविया, भत्तं पच्चक्खायं, सहस्सारे उववण्णो॥ एवंविधां मायां नामयन्त / सविशेषाः, रागद्वेषकषाइत्यादि पूर्ववत्, लोभश्चतुर्विधः-कर्मद्रव्यलोभो योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यलोभस्त्वाकरमुक्तिश्चिक्कणिकेत्यर्थः, येन्द्रियाणि भावलोभस्तु तत्कर्मविपाकः, तद्भेदाश्चैते-लोहो हलिहखंजणकद्दमकिमिरायसामाणोसर्वेषांक्रोधादीनां यथायोगं स्थितिफलानि न्तानि) कषापक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। देवनरतिरियनारगगइसाहणहेयवो नेया॥१॥ लोभे लुद्धनंदोदाहरणं- यनिक्षेपाः (8) (पण्णयमार्गणा पाडलिपुत्ते लुद्धणंदो वाणियओ, जिणदत्तो सावओ,जियसत्तू राया,सो तलागं खणावेइ,फाला य दिट्ठा कम्मकरेहि, (ग्रं च) परीसहो पसर्गाः (श्लोका 10000) सुरामोल्लंति दोगहाय वीहीए सावगस्स उवणीया,तेण तेणेच्छिया,णंदस्स उपनीया,गहिया, भणियाय-अण्णेवि दृष्टान्तानि च) अर्हच्छब्दसपुत्रा निर्याहि, स गतो दिशि, इयमपि गणिकावेषेण पूर्वमागता, तिलखादिका कोलिकी चौरनिमित्तं चन्द्रपुत्रं शब्दयिष्यामीति असता प्रत्ययितो राजा वणिग्दारिकया, निरुक्तिः , एवमादीनि पञ्च शतानि रात्रिगतानि, निष्पिच्छीकृत्य मुक्तः, श्येनेन गृहीतः, द्वयोः श्येनयोः कलहयतोः पतितोऽशोकवनिकायाम्, प्रेष्यिकापुत्रेण दृष्टः, भणितश्च-8 संगोपय, अहं तव कार्य करिष्यामि, संगोपितः, अन्यस्मै राज्ये दीयमाने भिण्डमये मयूरे विलग्नेन रात्रौ राजा भणितः, प्रेष्यिकायाः पुत्राय राज्यं दत्तम्, तेन सप्तमदिवसे मार्गितम्, द्वे अपि कुले प्रव्राजिते, भक्तं प्रत्याख्यातम्, सहस्रारे उत्पन्ना : लोभो हरिद्राखञ्जनकर्दम-कृमिरागसमानः।® पक्षचतुर्माससंवत्सरयावज्जीवानुगामिनः क्रमशः। देवनरतिर्यनारकगतिसाधनहेतवो ज्ञेयाः॥१॥ लुब्धनन्दोदाहरणं- पाटलिपुत्रे लुब्धनन्दो वणिक्, जिनदत्तः श्रावकः, जितशत्रू राजा, स तडागं खानयति, कुश्यश्च दृष्टाः कर्मकरैः, सुरामूल्यमिति द्वे गृहीत्वा वीथ्यां श्रावकायोपनीते, तेन ते नेष्टे, नन्दायोपनीते, गृहीते, भणिताश्व-अन्या अपि * वीहीए नीय तन्ननस्कारफलम्। // 698 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy