________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक जिणदासस्स देहि, दिना, सागव्वं वहइ-देवदिन्नत्ति, अन्नया तेण हसियं, निब्बंधे कहियं,अमरिसंवहइ, संखडीए वखित्ताणि नियुक्ति- हरइ, भणति- तुमंसिपंडितउत्ति पिच्छं उप्पाडियं, सोचिंतेइ-कालं हरामि, भणइ-णाहं पंडितओसाहाविई पंडितिया,भाष्यश्रीहारि० एगाण्हाविणी करं छेत्तं णिती चोरेहिंगहिया, अहंपि एरिसे मग्गामि रत्तिं एह रूवएलएत्ता जाइहामो, ते आगया, वातकोणएण नियुक्तिः 918 महासार्थवृत्तियुतम् Bणकाणि छिण्णाणि, अन्ने भणंति-खत्तमुहे खुरेण छिन्नाणि, बितियदिवसे गहिया, सीसंकोट्टेइ भणति य-केण तुब्भेत्ति? वाहत्वादि भाग-२ दृष्टान्ताः तेहिं समं पहाविया, एगंमि गामे भत्तं आणेमिति कलालकुले विक्किया, ते रूवए घेत्तूणं पलाया, रत्तिं रुक्खं विलग्गा, तेवि सविशेषाः, // 697 // पलाया उलग्गति, महिसीओ हरिऊणं तत्थेव आवासिया मंसं खायंति, एक्को मंसं घेत्तूण रुक्खं विलग्गो दिसाओ पलोएइ, रागद्वेषकषा येन्द्रियाणि तेण दिट्ठा, रूवए दाइए, सो दुक्को, जिब्भाए गहिओ, पडतेण आसइत्ति भणिते आसइत्ति काऊणं णट्ठा, सा घरं गया, (सदृष्टा न्तानि) कषासाहाविई पंडितिया णाहं पंडितओ। ताहे पुणोवि अण्णं लोमं उक्खणइ, पुणरवि दारियापिउणा दारिद्देण धणयओ यनिक्षेपाः (8) छलाविओरूवगा दिन्नत्ति कूडसक्खीहिंदवाविओ, दारिया मग्गिया, कूवे छूढा, सुरंगखणाविया, पिया कप्पासंकत्ताविओ, (षण्णयमार्गणा च) परीसहो- जिनदासाय देहि, दत्ता, सा गर्वं वहति- देवदत्तेति, अन्यदा तेन हसितम्, निर्बन्धे कथितम्, अमर्षं वहति, संखड्यां व्याक्षिप्तेषु हरति, भणति- त्वमसि पण्डित इति / पिच्छमत्पाटितम. स चिन्तयति- कालं हरामि, भणति- नाहं पण्डितः, सा नापिती पण्डिता-एका नापिती करं क्षेत्र नयन्ती चौरेर्गहीता, अहमपीदृशान मार्गयामि दृष्टान्तानि च) अर्हच्छब्दरात्रावायात रूप्यकान् लात्वा यास्यामः, ते आगताः, क्षुरप्रेण नासिका च्छिन्नाः, अन्ये भणन्ति- क्षत्रमुखे क्षुरप्रेण छिन्नानि, द्वितीयदिवसे गृहीता, शीर्ष कुट्टयति भणति निरुक्तिः, च-केन युष्माकमिति?, तैः समं प्रधाविता, एकस्मिन् ग्रामे भक्तमानयामीति कलालकुले विक्रीता, ते रूप्यकान् गृहीत्वा पलायिताः, रात्रौ वृक्षं विलग्ना, तेऽपि तन्ननस्कार३ पलायिता अवलगन्ति, महीषीर्हत्वा तत्रैवावासिता मांसं खादन्ति, एको मांसं गृहीत्वा वृक्षं विलग्नो दिशः प्रलोकयति, तेन दृष्टा, रूप्यकान् दर्शयति, स आगतः, L जिह्वया गृहीतः, पतता आस्त इति भणिते आस्ते इति कृत्वा नष्टाः, सा गृहं गता, सा नापिती पण्डिता नाहं पण्डितः। तदा पुनरपि अन्यं पिच्छमुत्खनति, पुनरपि दारिका पित्रा दारिद्येण धनदश्छलितः रूप्यका दत्ता इति, कूटसाक्षिभिर्दापितः, दारिका मार्गिता (याचिता), कूपे क्षिप्ता, सुरङ्गा खानिता, पिता कसं कर्त्तितः, कोलिखिणी (प्र०)। फलम्। // 627 //