________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 696 // ओयरिऊण निग्गिलिओ हारो, ताणि संवेगमावण्णाणि, अहो से भगवईए महत्थता जं न सिट्ठमिदंति खामेउं पयट्टाणि, 0.5 नमस्कारएत्थंतरंमि से केवलमुप्पण्णंति, देवेहि य महिमा कया, तेहिं पुच्छियं, तीएऽवि साहिओ परभववुत्तंतो, ताणि पव्वइयाणि, व्याख्या, एरिसी दुहावहा मायत्ति / अहवा सूयओ- एगस्स खंतस्स पुत्तो खुड्डओ सुहसीलओ जाव भणइ-अविरतियत्ति,खंतेण | नियुक्ति: 918 महासार्थधाडिओ लोयस्स पेसणं करेंतो हिंडिऊण अट्टवसट्टो मओ, मायादोसेण रुक्खकोहरे सूतओ जाओ, सो य अक्खाणगाणि वाहत्वादि, दृष्टान्ताः धम्मकहाओ जाणइ जातिसरणेणं, पढइ, वणचरएण गहिओ, कुंटितो पाओ अच्छि च काणियं, विधीए उड्डिओ, ण कोइ सविशेषाः, | रागद्वेषकषाइच्छइ, सोसावगस्स आवणे ठवित्ता मुल्लस्स गओ, तेण अप्पओ जाणाविओ, कीओ, पंजरगे छूढो, सयणो मिच्छदिडिओ, येन्द्रियाणि तेसिं धम्मं कहेइ, तस्स पुत्तो महेसरधूयं दवणं उम्मत्तो, तं दिवसं धम्मंण सुणेति ण वा पच्चक्खायंति, पुच्छियाणि साहंति (सदृष्टा |न्तानि) कषावीसत्थाणि अच्छह, सो दारओ सद्दाविओ, भणिओ य ससरक्खाणं दुक्काहि, ठिक्किरियं अच्चेहि, ममं च पच्छतो इट्टगं यनिक्षेपाः (8) (घण्णयमार्गणा उक्खणिऊणं णिहणाहि, तहा कयं, सो अविरतओ पायपडितो विन्नवेइ- धूयाए वरं देहि, सूयओ भणइ महेसरस्स- च) परीसहो | पसर्गाः (श्लोका - निर्गिलितो हारः, तौ संवगेमापन्नी, अहो तस्या भगवत्या गाम्भीर्यं यन्न शिष्टमिदमिति क्षमयितुं प्रवृत्तौ, अत्रान्तरे तस्याः केवलज्ञानमुत्पन्नमिति, देवैश्च महिमा है दृष्टान्तानि च अर्हच्छब्दकृतः, तैः पृष्टम्,तयाऽपि कथितः परभववृत्तान्तः, तौ प्रव्रजितौ, ईदृशी दुःखावहा मायेति। अथवा शुकः- एकस्य वृद्धस्य पुत्रः क्षुल्लकः सुखशीलो यावद्भणतिअविरतिकेति, वृद्धेन निर्धाटितः लोकस्य प्रेषणं कुर्वन् हिण्डयित्वा आर्तवशार्तो मृतो, मायादोषेण वृक्षकोटरे शुको जातः, स चाख्यानकानि धर्मकथाश्च जानाति जातिस्मरणेन पठति, वनचरेण गृहीतः, कुण्टितः पादः अक्षि च काणितम्, वीथ्यामवतारितः, न कोऽपीच्छति, स श्रावकस्यापणे स्थापयित्वा मूल्याय गतः, तेनात्मा 8 ज्ञापितः, क्रीतः, पञ्जरे क्षिप्तः, स्वजनो मिथ्यादृष्टिः, तेभ्यो धर्म कथयति, तस्य पुत्रो माहेश्वरस्य दुहितरं दृष्ट्वोन्मत्तस्तद्दिवसे धर्म न शृण्वन्ति न वा प्रत्याख्यान्ति, पृष्टाः // 696 // कथयन्ति, विश्वस्तास्तिष्ठत, स दारकः शब्दितः- भणितश्च- सरजस्कानां पार्श्वे व्रज, ठिक्करिका (कपालं) अर्चय, मां च पश्चात् इष्टकमुत्खाय निजहि, तथा कृतम्, सोऽविरतः पादपतितो विज्ञपयति- दुहितुर्वरं देहि, शुको भणति महेश्वराय- नेदमुदाहरणं प्रत्य० / निरुक्तिः, तन्ननस्कारफलम्।