________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 695 // धूया सिरिमइत्ति, भाउणा य से तीसे भइणी कंतिमई, सुयं च णेहि, तओ गाढमद्धिई जाया, विसेसओ तीसे, पच्छा ताणं नमस्कारगमागमसंववहारो वोच्छिन्नो, सा धम्मपरा जाया, पच्छा पव्वइया, कालेण विहरंती पव्वत्तिणीए समं साकेयं गया, व्याख्या, पुव्वभाउज्जायाओ उवसंताओ भत्तारा य तासिंन सुट्ठ / एत्थंतरंमि य से उदियं नियडिनिबंधणं बितियकम्मं, पारणगे भिक्खहूँ नियुक्ति: 918 महासार्थपविट्ठा, सिरिमई य वासघरंगया हारं पोयति, तीए अब्भुट्ठिया, साहारं मोत्तूण भिक्खत्थमुट्ठिया, एत्थंतरंमि चित्तकम्मोइण्णेणं वाहत्वादि, दृष्टान्ताः मयूरेणं सो हारो गिल्लिओ, तीए चिंतियं- अच्छरीयमिणं, पच्छा साडगद्धेण ठइयं, भिक्खा पडिग्गाहिया निग्गया य, सविशेषाः, | रागद्वेषकषाइयरीए जोइयं- जाव नत्थि हारोत्ति, तीए चिंतियं- किमेयं वड्डखेड्डे?, परियणो पुच्छिओ, सो भणइ- न कोई एत्थ अजं येन्द्रियाणि मोत्तूण पविट्ठो अन्नो, तीए अंबाडिओ, पच्छा फुटुं। इयरीएवि पवत्तिणीए सिटुं, तीए भणियं-विचित्तो कम्मपरिणामो, (सदृष्टा न्तानि) कषापच्छा उग्गतरतवरया जाया, तेसिं चाणत्थभीयाणं तं जेड्डु ण उग्गाहइ, सिरिमई कंतिमइओ भत्तारेहिं हसिजंति, ण य यनिक्षेपाः (8) (षण्णयमार्गणा विप्परिणमंति, तीएवि उग्गतवरयाए कम्मसेसंकयं, एत्थंतरंमि सिरिमई भत्तारसहगया वासहरे चिट्ठइ, जाव मोरेण चित्ताओ च) परीसहो पसर्गाः (श्लोका - दुहिता श्रीमतिरिति, भ्रात्रा च तस्य तस्या भगिनी कान्तिमतिः, श्रुतं चैभिः, ततो गाढमधृतिर्जाता, विशेषतस्तस्याः, पश्चात्तयोर्गमागमसंव्यवहारो व्युच्छिन्नः, सा दृष्टान्तानि च) | धर्मपरा जाता, पश्चात्प्रव्रजिता, कालेन विहरन्ती प्रवर्त्तिन्या समं साकेतं गता, पूर्वभ्रातुर्जाये उपशान्ते भर्तारौ च तयोर्न सुष्ठ / अत्रान्तरे च तस्या उदितं निकृतिनिबन्धनं 8 अर्हच्छब्द निरुक्तिः, द्वितीयं कर्म, पारणके भिक्षार्थं प्रविष्टा, श्रीमतिश्च वासगृहगता हारं प्रोतति, तयाऽभ्युत्थिता, सा हारं मुक्त्वा भिक्षार्थमुत्थिता, अत्रान्तरे चित्रकर्मोत्तीर्णेन मयूरेण स हारो तन्ननस्कारगिलितः, तया चिन्तितं- आश्चर्यमिदम्, पश्चात् शाटकार्धेन स्थगितम्, भिक्षा प्रतिगृहीता निर्गता च, इतरया दृष्ट- यावन्नास्ति हार इति, तया चिन्तितं- किमेषा बृहती फलम्। क्रीडा, परिजनः पृष्टः, स भणति- न कोऽपि अत्रार्यां मुक्त्वा प्रविष्टोऽन्यः, तया निर्भर्सितः, पश्चात् स्फिटितम् / इतरयाऽपि प्रवर्त्तिन्याः शिष्टम्, तया भणितं-विचित्रः // 695 // कर्मपरिणामः, पश्चात् उग्रतरतपोरता जाता, तैश्वानर्थभीतैः तदहं नावगाह्यते, श्रीमतिकान्तिमत्यौ भर्तृभ्यां हस्येते, न च विपरिणमतः, तयाऽप्युग्रतपोरतया कर्मशेष : कृतम्, अत्रान्तरे श्रीमतिर्भ; सह गता वासगृहे तिष्ठति, यावन्मयूरेण चित्रादवतीर्य -