________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 694 // महासार्थवाहत्वादि, दृष्टान्ता: पव्वइया, अहाउयं पालइत्ता सव्वाणि सुरलोगं गयाणि, तत्थवि अहाउयं पालयित्ता भायरो से पढमं चुया सागेए णयरे / असोगदत्तस्स इन्भस्स समुद्ददत्तसायरदत्ताभिहाणा पुत्ता जाया, इयरीवि चविऊण गयपुरेणयरे संखस्स इब्भसावगस्स धूया आयाया, अईवसुंदरित्ति सव्वंगसुंदरी से नामं कयं, इयरीओ वि भाउज्जयाओ चविऊणं कोसलाउरे णंदणाभिहाणस्स नियुक्ति: 918 इन्भस्स सिरिमइकंतिमइणामाओ धूयाओ आयाओ, जोव्वणं पत्ताणि, सव्वंगसुंदरी कहवि सागेयाओ गयपुरमागएण असोगदत्तसिट्ठिणा दिट्ठा, कस्सेसा कन्नगत्ति, संखस्स सिट्ठिस्स सबहुमाणं समुद्ददत्तस्स मग्गिया लद्धा विवाहो य कओ, सविशेषाः, रागद्वेषकषाकालंतरेण सो विसज्जावगो आयओ, उवयारोसे कओ, वासघरंसज्जियं / एत्थंतरंमि यसव्वंगसुंदरीए उइयं तं नियडिनिबंधणं येन्द्रियाणि पढमकम्म, तओ भत्तारेण से वासघरट्ठिएण वोलेंती देविगी पुरिसच्छाया दिट्ठा, तओऽणेण चिंतियं-दुट्ठसीला मे महिला, (सदृष्टा न्तानि) कषाकोवि अवलोएउंगओत्ति,पच्छा साऽऽगया,ण तेण बोल्लाविया, तओ अट्टदुहट्टयाए धरणीए चेव रयणी गमिया, पहाए से यनिक्षेपाः (8) (षण्णयमार्गणा भत्तारो अणापुच्छिय सयणवग्गं एगस्स धिज्जाइयस्स कहेत्ता गओ सागेयं णयरं,परिणीया यऽणेण कोसलाउरे णंदणस्स च) परीसहो पसर्गाः (श्लोका ada (प्रव्रजितायां) प्रव्रजितौ, यथायुष्कं पालयित्वा सर्वे सुरलोकं गताः, तत्रापि यथायुष्कं पालयित्वा भ्रातरौ तस्याः प्रथमं च्युतौ साकेते नगरेऽशोकदत्तस्येभ्यस्य : दृष्टान्तानि च) समुद्रदत्तसागरदत्ताभिधानौ पुत्रौ जाती, इतरापि च्युत्वा गजपुरे नगरे शङ्खस्येभ्यश्रावकस्य दुहिता आयाता, अतीव सुन्दरीति सर्वाङ्गसुन्दरी तस्या नाम कृतम्, इतरे अपि निरुक्तिः, भ्रातृजाये च्युत्वा कोशलपुरे नन्दनाभिधानस्येभ्यस्य श्रीमतिकान्तिमतिनाम्न्यौ दुहितरौ जाते, यौवनं प्राप्ताः, सर्वाङ्गसुन्दरी कथमपि साकेताद्जपुरमागतेनाशोकदत्तश्रेष्ठिना दृष्टा, कस्यैषा कन्यकेति, शङ्खस्य श्रेष्ठिनः सबहुमानं समुद्रदत्ताय मार्गिता लब्धा वीवाहश्च कृतः, कालान्तरेण स नेतुमागतः, उपचारस्तस्य कृतः, वासगृहं सज्जितम्। फलम्। अत्रान्तरे च सर्वाङ्गसुन्दर्या उदितं तत् मायानिबन्धनं प्रथमकर्म, ततो भ; तस्या वासगृहस्थितेन व्रजन्ती दैविकी पुरुषच्छाया दृष्टा, ततोऽनेन चिन्तितं- दुष्टशीला मम महिला, कोऽप्यवलोक्य गत इति, पश्चात्साऽऽगता, न तेनालापिता, तत आर्त्तदुःखस्थितया (खार्त्तया) धरण्यामेव रजनी गमिता, प्रभाते तस्या भर्ताऽनापृच्छ्य स्वजनवर्गमेकं धिम्जातीयं कथयित्वा गतः साकेत नगरम्, परिणीता चानेन कोशलपुरे नन्दनस्य, अर्हच्छब्द तन्ननस्कार // 694 //