________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 693 // वारिया, सा चिंतेइ- हा! किमेयंति, पच्छा तेण भणियं- घराओ मे णीहि, सा चिंतेइ-किंमए दुक्कडं कयंति, न किंचि नमस्कारपासइ, तओ तत्थेव भूमिगयाए किच्छेण णीया रयणी, पभाए उल्लुग्गंगी निग्गया, धणसिरीए भणिया-कीस उल्लुग्गंगित्ति, व्याख्या, सारुयंती भणइ-न याणामो अवराहं, गेहाओ य धाडिया, तीए भणियं-वीसत्था अच्छह, अहं ते भलिस्सामि, भाया है नियुक्ति: 918 महासार्थभणिओ-किमेयमेवंति, तेण भणियं-अलंमेदुट्ठसीलाए, तीए भणियं-कहं जाणासि?, तेण भणियं-तुज्झचेव सगासाओ, वाहत्वादि, दृष्टान्ताः सुया से धम्मदेसणा निवारणं च, तीए भणियं-अहो ते पंडियत्तणं वियारक्खमत्तं च धम्मे य परिणामो, मए सामनेण सविशेषाः, रागद्वेषकषाबहुदोसमेयं भगवया भणियं तीसे उवइष्टुं वारिया य, किमेतावतैव दुच्चारणी होइ, तओ सो लजिओ, मिच्छादुक्कडं से येन्द्रियाणि दवाविओ, चिंतियं च णाए- एस ताव मे कसिणधवलपडिवज्जगो, बीओवि एवं चेव विण्णासिओ, नवरं सा भणिया-किं (सदृष्टा न्तानि) कषाबहुणा?, हत्थं रक्खिज्जसित्ति, सेसविभासा तहेव,जाव एसोऽवि मे कसिणधवलपडिवज्जगोत्ति एत्थ पुण इमाए नियडिए। यनिक्षेपाः (8) (षण्णयमार्गणा अभक्खाणदोसओ तिव्वं कम्ममुवनिबद्धं, पच्छा एयस्स अपडिक्कमिय भावओ पव्वइया, भायरोऽवि से सह जायाहिं च) परीसहो पसर्गाः (श्लोका वारिता, सा चिन्तयति- हा किमेतदिति, पश्चात्तेन भणितं- गृहान्मे निर्गच्छ, सा चिन्तयति- किं मया दुष्कृतं कृतमिति, न किञ्चित् पश्यति, ततस्तत्रैव भूमिगतया दृष्टान्तानि च कृच्छ्रेण नीता रजनी, प्रभाते म्लानाङ्गी निर्गता, धनश्रिया भणिता- कथं म्लानाङ्गीति, सा रुदन्ती भणति- न जानाम्यपराधम्, गृहाच्च निर्धाटिता, तया भणितं-8 अर्हच्छब्द | निरुक्तिः , विश्वस्ता तिष्ठ, अहं त्वां मिलयिष्यामि, भ्राता भणितः- किमेतदेवमिति, तेन भणितं- अलं मे दुष्टशीलया, तया भणितं- कथं जानासि?, तेन भणितं- तवैव तन्ननस्कारसकाशात्, श्रुता तस्या धर्मदेशना निवारणं च, तया भणितं- अहो तव पाण्डित्यं विचारक्षमत्वं च धर्मे च परिणामः, मया सामान्येन बहुदोषमेतद् भगवता भणितं तस्य ल | फलम्। उपदिष्टं वारिता च, किमेतावतैव दुश्चारिणी भवति, ततः स लज्जितः, मिथ्यामेदुष्कृतं तस्यै दापितम्, चिन्तितं चानया- एष तावन्मे कृष्णधवलप्रतिपत्ता, द्वितीयोऽपि एवमेव जिज्ञासितः (परीक्षितः), नवरं सा भणिता- किं बहुना?, हस्तं रक्षेरिति, शेषविभाषा, तथैव, यावदेषोऽपि मे कृष्णधवलप्रतिपत्तेति, अत्र पुनरनया माययाऽभ्याख्यानदोषतस्तीव्र कर्मोपनिबद्धम्, पश्चादेतस्मादप्रतिक्रम्य भावतः प्रव्रजिता, भ्रातरावपि तस्याः सह जायाभ्यां - // 693 //