________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 692 // नोकर्मद्रव्यमाया निधानादिप्रयुक्तानि द्रव्याणि, भावमाया तत्कर्मविपाकलक्षणा, तस्याश्चैते भेदाः- मायावलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा मायाए उदाहरणं पंडरज्जा- जहा तीए भत्तपच्चक्खाइयाए पूयाणिमित्तं तिन्नि वारे लोगो आवाहिओ, तं आयरिएहिं नायंआलोआविया, ततियं च णालोविया, भणइ- एस पुव्वब्भासेणागच्छइ, सायमायासल्लदोसेण किब्बिसगा जाया, एरिसी दुरंदा मायेति // अहवा सव्वंगसुंदरित्ति / वसंतपुरं णयरं, जियसत्तू राया, धणवईधणावहा भायरो सेट्ठी, धणसिरी य से भगिणी, सा य बालरंडा परलोगरया य, पच्छा मासकप्पागयधम्मघोसायरियसगासे पडिबुद्धा, भायरोवि सिनेहेणं तहेव, सापव्वउमिच्छइ, ते तं संसारनेहेणं न देंति, साय धम्मव्वयं खलुखद्धं करेइ,भाउज्जायाओ से कुरुकुरायंति, तीए विचिंतियं-पेच्छामि ताव भाउगाण चित्तं, किमयाहिति?, पच्छा नियडीए आलोइऊण सोवणयपवेसकाले वीसत्थं वीसत्थं बहुं धम्मगयं जंपिऊण तओ नट्ठखिड्डेणं जहा से भत्ता सुणेइ तहेगा भाउज्जाया भणिया- किं बहुणा? साडियं रक्खेज्जासि, तेण चिंतियं-नूणमेसा दुच्चारिणित्ति, वारियं च भगवया असईपोसणंति, तओणंपरिट्ठवेमित्ति पल्लंके उवविसंती माया अवलेखगोमूत्रिकामेषशृङ्गधनवंशीमूलसमा / मायायामुदाहरणं पण्ड्वार्या (पाण्डुरार्या)- यथा तया प्रत्याख्यातभक्तया पूजानिमित्तं त्रीन् वारान् लोकः आहूतः, तद् आचार्यतिम्, आलोचिता, तृतीयं च नालोचिता, भणति- एष पूर्वाभ्यासेनागच्छति, सा च मायाशल्यदोषेण किल्बिषिकी जाता, ईदृशी दुरन्ता मायेति। अथवा सर्वाङ्गसुन्दरीति, वसन्तपुरं नगरम्, जितशत्रू राजा धनपतिर्धनावहो भ्रातरौ श्रेष्ठिनौ, धनश्रीश्च तयोर्भगिनी, सा च बालरण्डा परलोकरता च, पश्चात् मासकल्पागतधर्मघोषाचार्यसकाशे प्रतिबुद्धा, भ्रातरावपि स्नेहेन (तस्याः स्नेहेन) तथैव, प्रव्रजितुमिच्छति, तौ तां संसारस्नेहेन न ददाते, सा च धर्मव्ययं प्रचुर प्रचुर करोति, भ्रातृजाये क्लिश्नीतः, तया विचिन्तितं- पश्यामि तावद्भात्रोश्चित्तम्, किमेताभ्यामिति, पश्चान्निकृत्याऽऽलोच्य शयनप्रवेशकाले विश्वस्तं विश्वस्तं बहु धर्मगतं जल्पित्वा ततो नष्टक्रीडया यथा तस्या भर्ता शृणोति तथैका भ्रातुर्जाया भणिता- किं बहुना? शाटिकां रक्षेः, तेन चिन्तितं- नूनमेषा दुश्चारिणीति, निवारितं च भगवता असतीपोषणमिति, तत एनां परिष्ठापयामीति पल्यले उपविशन्ती. 0.5 नमस्कारव्याख्या, नियुक्ति: 918 महासार्थवाहत्वादि, दृष्टान्ता: सविशेषाः, रागद्वेषकषायेन्द्रियाणि (सदृष्टान्तानि) कषायनिक्षेपाः (8) (षण्णयमार्गणा च) परीसहोपसर्गाः (श्लोका दृष्टान्तानि च) अर्हच्छब्दनिरुक्तिः, तन्ननस्कारफलम्। // 692 //