________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 691 // अन्नया परिखिज्जइ विसाईहिं, इओयरामोनेमित्तं पुच्छइ-कओमम विणासोत्ति?,भणियं-जो एयंमिसीहासणे निवेसिहिति 0.5 नमस्कारएयाउ दाढाओ पायसीभूयाओ खाहिति तओ भयं, तो तेण अवारियं भत्तं कयं, तत्थ सीहासणं धुरे ठवियं, दाढाओ से व्याख्या, अग्गओ कयाओ। इत्तो य मेहणाओ विज्जाहरो सो पउमसिरिधूयाए नेमित्तियं पुच्छइ- कस्सेसा दायव्वा?, सो सुभोमं नियुक्तिः 918 महासार्थसाहइ, तप्पभिइओ मेहनाओ सुभोमं ओलग्गइ, एवं वच्चइ कालो। इओ य सुभूमो मायरं पुच्छइ- किं एत्तिगो लोगो? वाहत्वादि, दृष्टान्ताः अन्नोवि अत्थि?, तीए सव्वं कहियं, तो मा णीहि मा मारिजिहिसित्ति, सो तं सोऊणमभिमाणेण हत्थिणाउरंगओतं सभं, सविशेषाः, रागद्वेषकषासीहासणे निविट्ठो, देवया रडिऊण नट्ठा, ताओ दाढाओ परमण्णंजायाओ, तोतं माहणा पहया, तेणं विज्जाहरेणं तेसिमुवरि / येन्द्रियाणि पाडिज्जंति, सो वीसत्थो भुंजइ, रामस्स परिकहियं, सन्नद्धो तत्थागओ परसुंमुयइ, विज्झाओ, इमो य तं चेव थालं गहाय (सदृष्टा तानि) कषाउढिओ, चक्करयणं जायं,तेण सीसं छिण्णं रामस्स, पच्छा तेण सुभोमेण माणेणं एक्कवीसं वारा निब्बंभणा पुहवि कया, यनिक्षेपाः (8) (षण्णयमार्गणा गब्भावि फालिया॥ एवंविधं मानं नामयन्त इत्यादि पूर्ववत् / माया चतुर्विधा, कर्मद्रव्यमाया योग्यादिभेदाः पुद्गला इति, च) परीसहो पसर्गाः (श्लोका अन्यदा परीक्ष्यते विषादिभिः, इतश्च रामो नैमित्तिकं पृच्छति- कुतो मम विनाश इति, भणितं- य एतस्मिन्सिंहासने निवेक्ष्यति एता दंष्ट्राः पायसीभूताः खादिष्यति दृष्टान्तानि च) ततो भयं ततस्तेनावारितं भक्तं कृतम्, तत्र सिंहासनं धुरि स्थापितम्, दंष्ट्राश्च तस्याग्रतः कृताः। इतश्च मेघनादो विद्याधरः स पद्मश्रीदुहितुर्नैमित्तिकं पृच्छति- कस्मै एषा 8 अर्हच्छब्द निरुक्तिः, दातव्या?, स सुभूमं कथयति, तत्प्रभृति मेघनादः सुभूममवलगति, एवं व्रजति कालः। इतश्च सुभूमो मातरं पृच्छति- किमियान् लोकः? अन्योऽप्यस्ति?, तया सर्वं 8 कथितम्, ततो मा गा मा मारिषि इति, स तत् श्रुत्वाऽभिमानेन हस्तिनागपुरं गतस्तां (च) सभाम्, सिंहासने निविष्टः, देवता रटित्वा नष्टा, ता दंष्ट्राः परमान्नं जाताः,8 ततस्तं ब्राह्मणा हन्तुमारब्धास्तेन विद्याधरेण तेषामुपरि पात्यन्ते (प्रहाराः), स विश्वस्तो भुङ्क्ते, रामाय परिकथितम्, सन्नद्धस्तत्रागतः पशुं मुञ्चति विध्यातः, अयं च // 691 // तमेव स्थालं गृहीत्वोत्थितः, चक्ररलं जातम्, तेन शीर्ष छिन्नं रामस्य, पश्चात्तेन सुभूमेन मानेनैकविंशतिं वारान् निर्ब्राह्मणा पृथ्वी कृता, गर्भा अपि पाटिताः। पहाया (प्र०)। तन्ननस्कारफलम्।