SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 690 // सपुत्ता जमदग्गिणा आणिया, रुट्ठो, सा रामेण सपुत्तिया मारिया, सो य किर तत्थेव इसुसत्थं सिक्खिओ, तीसे भगिणीए 0.5 सुयं, रणो कहियं, सो आगओ आसमं विणासित्ता गावीए घेत्तूणं पहाविओ, रामस्स कहियं, तेण पहाविऊण परसुणा नमस्कार व्याख्या, मारिओ, कत्तवीरिओ य राया जाओ, तस्स देवी तारा। अन्नया से पिउमरणं कहियं, तेण आगएणं जमदग्गी मारिओ, नियुक्ति: 918 महासार्थरामस्स कहियं, तेणागएणं जलंतेणं परसुणा कत्तवीरिओ मारिओ, सयं चेव रज्जं पडिवन्नं / इओ य सा तारा देवी तेण वाहत्वादि, दृष्टान्ताः संभमेण पलायंती तावसासमं गया, पडिओ से मुहेणं गब्भो, नामं कयं सुभूमो, रामस्स परसूजहि 2 खत्तियं पेच्छइ तहिं तहिं सविशेषाः, रागद्वेषकषाजलइ, अन्नया तावसासमस्स पासेणं वीईवयइ, परसूपज्जलिओ, तावसा भणंति- अम्हेच्चिय खत्तिया, तेण रामेण सत्तवारा येन्द्रियाणि निक्खत्ता पुहवी कया, हणूणं थालं भरियं, एवं किर रामेणं कोहेणं खत्तिया वहिया॥ एवंविधं क्रोधं नामयन्त इत्यादि। (सदृष्टा न्तानि) कषापूर्ववत् ।मानोऽपि नामादिश्चतुर्विध एव, कर्मद्रव्यमानस्तथैव नोकर्मद्रव्यमानस्तुस्तब्धद्रव्यलक्षणः, भावमानस्तु तद्विपाकः, यनिक्षेपाः (8) (षण्णयमार्गणा सच चतुर्धा, यथाऽऽह-तिणसलयाकट्ठट्ठियसेलत्थंभोवमो माणोत्ति, अत्रोदाहरणं-सोसुभूमो तत्थ संवडइ विजाहरपरिग्गहिओ, च) परीसहो पसर्गाः (श्लोका B सपुत्रा जामदग्न्येनानीता, रुष्टः, सा रामेण सपुत्रा मारिता, स च किल तत्रैवेषुशास्त्रं शिक्षितः, तस्या भगिन्या श्रुतम्, राज्ञे कथितम्, स आगत आश्रमं विनाश्य गा. दृष्टान्तानि च) अर्हच्छब्द8 गृहीत्वा प्रधावितः, रामाय कथितम्, तेन प्रधाव्य पर्वामारितः, कार्तवीर्यश्च राजा जातः, तस्य देवी तारा। अन्यदा तस्य पितृमरणं कथितम्, तेनागतेन जमदग्निर्मारितः, निरुक्तिः, रामाय कथितम्, तेनागतेन ज्वलन्त्या पर्वा कार्तवीर्यो मारितः, स्वयमेव राज्यं प्रतिपन्नम्। इतश्च सा तारादेवी तेन संभ्रमेण पलायमाना तापसाश्रमं गता, पतितश्च तस्याः तन्ननस्कार फलम्। स्वमुखेन गर्भः, नाम कृतं सुभूमः, रामस्य पश्ः यत्र 2 क्षत्रियं पश्यति तत्र तत्र ज्वलति, अन्यदा तापसाश्रमस्य पार्श्वेन व्यतिव्रजति, पशूर्ध्वलिता, तापसा भणन्ति-18 वयमेव क्षत्रियाः, तेन रामेण सप्त वारा निःक्षत्रिया पृथ्वी कृता, हनुभिः स्थालं भृतम्, एवं किल रामेण क्रोधेन क्षत्रिया हताः। तिनिशलताकाष्ठास्थिशैलस्तम्भोपमो मानः। Oस सुभूमस्तत्र संवर्धते विद्याधरपरिगृहीतः, 2 // 690 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy