________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ 0.5 नमस्कारव्याख्या, नियुक्तिः 918 महासार्थ / / 689 // लजिसित्ति भणिओ, ताओ खुजीकयाओ, तत्थेगा रेणुएणं रमइ तस्स धूया, तीए णेणं फलं पणामियं, इच्छिसित्ति य भणिया, तीए हत्थो पसारिओ, निजंतीए उवट्ठियाओ खुजाओ, सालियरूवए देहि, ताओ अखुजाओ कयाओ, कन्नकुजं नयरं संवुत्तं, इयरीवि णीया आसमं, सगोमाहिसो परियणो दिनो, संवड्डिया, जोव्वणपत्ता जाहे जाया ताहे वीवाहधम्मो जाओ, अण्णया उदुमि जमदग्गिणा भणिया- अहं ते चरुगं साहेमि जेणं ते पुत्तो बंभणस्स पहाणो होहिति, तीए भणियंएवं कज्जउत्ति, मज्झ य भगिणी हत्थिणापुरे अणंतवीरियस्स भज्जा, तीसेऽवि साहेहि खत्तियचरुगंति, तेण साहिओ, सा चिंतेइ- अहं ताव अडविमिगी जाया, मा मम पुत्तोवि एवं नासउत्ति तीए खत्तियचरू जिमिओ, इयरीए इयरो पेसिओ, दोण्हवि पुत्ता जाया, तावसीए रामो, इयरीए कत्तवीरिओ, सो रामो तत्थ संवड्डइ। अन्नया एगो विज्जाहरो तत्थ समोसढो, तत्थ एसो पडिलग्गो,तेण सो पडिचरिओ, तेण से परसुविज्जा दिण्णा, सरवणे साहिया, अण्णे भणंति- जमदग्गिस्स परंपरागयत्ति परसुविज्जा सा रामो पाढिओत्ति / सा रेणुगा भगिणीघरं गयत्ति तेण रण्णा समं संपलग्गा, तेण से पुत्तो जाओ, लज्जसीति भणितः, ताः कुब्जीकृताः, तत्रैका रेणौ रमते तस्य दुहिता, तस्यै अनेन फलं दत्तम्, इच्छसीति च भणिता, तया हस्तः प्रसारितः, नीयमानायामुपस्थिताः कुब्जाः , श्यालीनां रूपं देहि, ता अकुब्जाः कृताः, कन्यकुब्जं नगरं संवृत्तम्, इतराऽपि नीता आश्रमम्, सगोमाहिषः परिजनो दत्तः, संवर्धिता, यौवनप्राप्ता यदा जाता, तदा वीवाहधर्मो जातः, अन्यदा ऋतौ यामदग्न्ये न भणिता- अहं तव चरूं साधयामि येन तव पुत्रो ब्राह्मणानां प्रधानो भवतीति, तया भणितं-एवं क्रियतामिति, मम च भगिनी हस्तिनागपुरेऽनन्तवीर्यस्य भार्याम्, तस्या अपि साधय क्षत्रियचरुमिति, तेन साधितः, सा चिन्तयति- अहं तावदटवीमृगी जाता, मा मम पुत्रोऽपि एवं नीनेशत् इति तया क्षत्रियचरुर्जिमितः, इतरस्यायपि इतरः प्रेषितः, द्वयोरपि पुत्रौ जातौ , तापस्या रामः, इतरस्याः कार्तवीर्यः, स रामस्तत्र संवर्द्धते / अन्यदा एको विद्याधरस्तत्र समवसृतः, तत्रैष, प्रतिलग्नः, तेन स प्रतिचरितः, तेन तस्मै पशुविद्या दत्ता, शरवणे साधिता, अन्ये भणन्ति- यामदग्न्यस्य परम्परागतेति पशुविद्या तां रामः पाठित इति। सा रेणुका भगिनीगृहं गतेति तेन राज्ञा समं संप्रलग्ना, तेन तस्याः पुत्रो जातः, , वाहत्वादि, दृष्टान्ताः सविशेषाः, रागद्वेषकषायेन्द्रियाणि (सदृष्टान्तानि) कषायनिक्षेपाः (8) (षण्णयमार्गणा च) परीसहोपसर्गाः (श्लोका दृष्टान्तानि च अच्छब्द निरुक्तिः, तन्ननस्कारफलम्। // 689 //