________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 704 // चट्टेण भणियं- एरिसा बंभयारिणो हवंति, गुत्तीओ कहेइ, दगसोकराइसु गवेसियो नत्थि, साहूण ढुक्को- तेहिं सिट्ठाओ 'वसहिकहणिसिलिंदियकुद्दुतरपुव्वकीलियपणीए।अइमायाहारविभूसणा य नव बंभगुत्तीओ॥१॥एयासुवट्टमाणो सुद्धमणो नमस्कार व्याख्या जोय बंभयारी सो। जम्हा उबंभचेरंमणोणिरोहो जिणाभिहियं // 2 // ' उवगए भणिया-बंभयारीहिं मे कज्जं, साहू भणइ नियुक्ति: 918 महासार्थन कप्पड़ निग्गंथाणमेयं, चट्टस्स कहियं- लद्धा बंभयारी ण पुण इच्छंति, तेण भणियं- एरिसा चेव परिचत्तलोगवावारा वाहत्वादि, दृष्टान्ताः मुणओ भवंति, किंतु पूजिएहिंवि तेहिं कजसिद्धी होइ, नामाणि लिक्खंति, न ताणि खुद्दवंतरी अक्कमइ, पूइया, मंडलं सविशेषाः, कयं, साहुणामाणि लिहियाणि, दिसावाला ठविया, न कूवियं सिवाए, पउणा चेडी, धणो साहूणमल्लियंतो सहो जाओ, रागद्वेषकषा येन्द्रियाणि धम्मोवगारित्ति चेडी मुत्ताफलमाला य तस्सेव दिन्ना, एवं अतुरंतेण सा तेण पावियत्ति सिलोगत्थो / सो एयं सुणिऊण (सदृष्टा न्तानि) कषापरिणामेइ- अहंपिसदेसंगंतुमतुरंतो तत्थेव किंचि उवायं चिंतिस्सामित्ति गओसदेसं, तत्थ य विजासिद्धा पाणा दडरक्खा, यनिक्षेपाः (8) (षण्णयमार्गणा तेण ते ओलग्गिया, भणंति-किं ते अम्हेहिं कजं?, सिटुं- देविं घडेह, तेहिं चिंतियं- उच्छोभं देमो जेण राया परिचयइ, च) परीसहो पसर्गाः (श्लोका विप्रेण भणित-ईदृशो ब्रह्मचारिणः स्युः, गुप्तीः कथयति, परिव्राजकेषु गवेषितो नास्ति, साधूनां पार्श्वे आगतः, तैः शिष्टाः- वसतिः कथा निषेद्येन्द्रियाणि कुड्यान्तरं दृष्टान्तानि च) पूर्वक्रीडितं प्रणीतम्। अतिमात्राहारो विभूषणं च नव ब्रह्मचर्यगुप्तयः॥१॥ एतासु वर्तमानः शुद्धमना यश्च ब्रह्मचारी सः / यस्माच्च ब्रह्मचर्य मनोनिरोधो जिनाभिहितम् // अर्हच्छब्द निरुक्तिः, 2 / / उपगते भणिताः- ब्रह्मचारिभिर्मे कार्यम्, साधवो भणन्ति-न कल्पते निर्ग्रन्थानामेतत्, चट्टाय कथितम, लब्धा ब्रह्मचारिणो न पुनरिच्छन्ति, तेन भणितं- ईटशातननस्कारएवं परित्यक्तलोकव्यापारा मुनयो भवन्ति, किं तु पूजितैरपि तैः कार्यसिद्धिर्भवति, तन्नामानि लिख्यन्ते, न तानि क्षुद्रव्यन्तर्य आक्रमन्ते, पूजिताः मण्डलं कृतम्, फलम्। साधुनामानि लिखितानि, दिक्पालाः स्थापिताः, न कूजितं शिवया, प्रगुणा (जाता) दुहिता, धनः साधूनाश्रयन् श्राद्धो जातः, धर्मोपकारीति चेटी मुक्ताफलमाला च तस्मायेव दत्ता, एवमत्वरमाणेन सा तेन प्राप्तेति श्लोकार्थः / स एतत् श्रुत्वा परिणमयति- अहमपि स्वदेशं गत्वाऽत्वरमाणस्तत्रैव कञ्चिदुपायं चिन्तयिष्यामीति गत : स्वदेशम्, तत्र च विद्यासिद्धाश्चण्डाला दण्डरक्षाः, तेन तेऽवलगिताः, भणन्ति- किं तवास्माभिः कार्य?, शिष्टम्, देवीं मीलयत तैश्चिन्तितं- आलं दद्यो येन राजा, // 704 //