________________ व्याख्या श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 686 // महासार्थ दृष्टान्ताः सविशेषाः, रागद्वेषकषा लोगस्स कलिकलंडो एसो समणेण मे दिनो॥१॥राया आसत्थो वारेइ, केणंति पुच्छति, साहइ- समणेणं, राया तत्थ मणुस्से विसज्जेइ, जइ अणुजाणह वंदओ एमि, आगओ सहो जाओ, साहवि आलोइयपडिक्वंतो सिद्धो॥ एवंविधं द्वेषं नामयन्त इत्यादि रागवदायोज्यम्, इह रागद्वेषौ क्रोधाद्यपेक्षया नयैः पर्यालोच्येते-नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् / नियुक्ति: 918 सङ्गहादिभिरेव विचारः, तत्र सङ्गहस्याप्रीतिजातिसामान्यात् क्रोधमानौ द्वेषः, मायालोभौ तु प्रीतिजातिसामान्याद् रागः, वाहत्वादि, व्यवहारस्य तु क्रोधमानमाया द्वेषः, मायाया अपि परोपघातार्थं प्रवृत्तिद्वारेणाप्रीतिजातावन्तर्भावात्, लोभस्तुरागः, ऋजुसूत्रस्य त्वप्रीतिरूपत्वात् क्रोध एव परगुणद्वेषः, मानादयस्तु भाज्याः, कथं?, यदा मानःस्वाहङ्कारे प्रयुज्यते तदाऽऽत्मनि बहुमान-2 येन्द्रियाणि प्रीतियोगाद् रागः, यदा तु स एव परगुणद्वेषे प्रयुज्यते तदाऽप्रीतिरूपत्वाद् द्वेषः, एवं मायालोभावप्यात्मनि मूर्छार्पणाद् (सदृष्टा न्तानि) कषारागः, तावेव परोपघातनिमित्तयोगादप्रीतिरूपत्वाद् द्वेषः, शब्दादीनां तु लोभ एव मानमाये स्वगुणोपकारमुर्छात्मकत्वात् / यनिक्षेपाः (8) (षण्णयमार्गणा प्रीत्यन्तर्गतत्वाल्लोभस्वरूपवदतस्त्रितयमपि रागः, स्वगुणोपकारांशरहितास्तु मानाद्यशाः क्रोधश्च परोपघातात्मकत्वात् द्वेष च) परीसहो पसर्गाः (नोका इत्यलं प्रसङ्गेन, विशेषभावना विशेषावश्यकादवसेयेति // द्वारम् ॥अथ कषायद्वारम्, शब्दार्थः प्राग्वत्, तेषामष्टधा निक्षेपः, दृष्टान्तानि च) नामस्थापनाद्रव्यसमुत्पत्तिप्रत्ययादेशरसभावलक्षणः, आह च-णामं ठवणा दविए उप्पत्ती पच्चए य आएसे। रसभावकसायाणं अर्हच्छब्दणएहिँ छहिँ मग्गणा तेसिं॥१॥ तत्र नामस्थापने क्षुण्णे, द्रव्यकषायो व्यतिरिक्तः कर्मद्रव्यकषायो नोकर्मद्रव्यकषायश्च, लोकस्य कलिकारक एष श्रमणेन मह्यं दत्तः॥ 1 / / राजा आश्वस्तो वारयति, केनेति पृच्छति, कथयति-श्रमणेन, राजा तत्र मनुष्यान् विसृजति-यदि अनुजानीत वन्दितुमायामि, आगतः श्राद्धो जातः, साधुरप्यालोचितप्रतिक्रान्तः सिद्धः। ॐनामस्थापनाद्रव्ये उत्पत्तौ प्रत्यय आदेशे च। रसभावकषायाणा, नयैः षड्भिर्मार्गणा तेषाम् // 1 // निरुक्तिः तन्ननस्कारफलम्। // 686 //