________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 685 // (सदृष्टा जओ गंगा पविसइ तत्थ वरिसे 2 अण्णण्णेणं मग्गेणं वहइ, चिराणगं जं तं मयगंगा भण्णइ, तत्थ हंसो जाओ, सोऽवि माहमासे सत्थेण पहाईए जाइ, तेण दिट्ठो, पाणियस्स पक्खे भरिऊण सिंचइ, तत्थवि उद्दविओ पच्छा सीहो जाओ। अंजणगपव्वए, सोऽवि सत्थेण तं वीईवयइ, सीहो उढिओ, सत्थो भिन्नो, सो इमं न मुयइ, तत्थविदहो, मओय वाणारसीए। नियुक्ति: 918 महासार्थबडुओ जाओ, तत्थवि भिक्खं हिंडतं अन्नेहिं डिंभरूवेहिं समं हणइ, छुभइ धूली, रुटेण दहो, तत्थेव राया जाओ, जाई वाहत्वादि, दृष्टान्ताः संभरइ, सव्वाओ अईयजाईओसरइ असुभाओ, जइ संपयं मारेइ तो बहुगाओ फीट्टो होमित्ति तस्स जाणणाणिमित्तं समस् सविशेषाः, समालंबेइ, जो एयं पुरइ तस्स रज्जस्स अद्धं देमि, तस्स इमो अत्थो-गंगाए नाविओ नंदो, सहाए घरकोइलो। हंसो मयंगतीराए, रागद्वेषकषा येन्द्रियाणि सीहो अंजणपव्वए॥१॥ वाणारसीए बड्डुओ,राया तत्थेव आगओ' एवं गोवगावि पढंति, सो विहरंतो तत्थ समोसढो, |न्तानि) कषाआरामे ठिओ, आरामिओ पढइ, तेण पुच्छिओसाहइ, तेण भणियं-अहं पूरेमि ‘एएसिंघायओजो उसो इत्थेव समागओ' यनिक्षेपाः (8) (घण्णयमार्गणा सो घेत्तूणं रणो अग्गओ पढइ, राया सुणंतओ मुच्छिओ, सो हम्मइ-सो भणइ हम्ममाणो कव्वं काउं अहं न याणामि / च) परीसहो पसर्गाः (श्लोका यतो गङ्गा प्रविशति तत्र वर्षे वर्षेऽन्यान्येन मार्गेण वहति, चिरन्तनो यः स मृतगङ्गेति भण्यते, तत्र हंसो जातः, सोऽपि माघमासे सार्थेन प्रभाते (पथातीतो) याति, दृष्टान्तानि च तेन दृष्टः, पानीयेन पक्षौ भृत्वा सिञ्चति, तत्राप्यपद्रावितः पश्चात् सिंहो जाताऽञ्जनकपर्वते, सोऽपि सार्थेन तं व्यतिव्रजति, सिंह उत्थितः, सार्थो भिन्नः, स एनं न मुञ्चति,8 निरुक्ति:, तत्रापि दग्धो मृतश्व वाराणस्यां बटको जातः, तत्रापि भिक्षां हिण्डमानमन्यैर्डिम्भरूपैः समं हन्ति, क्षिपति धूलिम्, रुष्टेन दग्धः, तत्रैव राजा जातः, जातिं स्मरति, सर्वा अतीतजातीरशुभाः स्मरति, यदि सम्प्रति मार्येय तदा बहोः स्फिटितोऽभविष्यम् इति तस्य ज्ञाननिमित्तं समस्या समालम्बयति, य एनां पूरयति तस्मै राज्यस्यार्धं ददामि, फल तस्यैषोऽर्थः- गङ्गायां नाविको नन्दः सभायां गृहकोकिलः। हंसो मृतगङ्गातीरे सिंहोऽञ्जनपर्वते॥१॥ वाराणस्यां बटुको राजा तत्रैवागतः' एवं गोपा अपि पठन्ति,स विहरन् तत्र समवसृतः, आरामे स्थितः, आरामिकः पठति, तेन पृष्टः कथयति, तेन भणितं- अहं पूरयामि, ‘एतेषां घातको यस्तु सोऽत्रैव समागतः' स गृहीत्वा राज्ञोऽग्रतः पठति, राजा शृण्वन् मूर्छितः, स हन्यते, स भणति हन्यमानः काव्यं कर्तुमहं न जाने। - अर्हच्छब्द तन्ननस्कार // 685 //