________________ नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 687 // (सदृष्टा कर्मद्रव्यकषायो योग्यादिभेदाः कषायपुद्गलाः, नोकर्मद्रव्यकषायस्तु सर्जकषायादिः, उत्पत्तिकषायो यस्माद् द्रव्यादेर्बाह्यात् / कषायप्रभवस्तदेव कषायनिमित्तत्वाद् उत्पत्तिकषाय इति, उक्तं च-किं एत्तो कट्ठयरं जंमूढो खाणुगंमि अप्फिडिओ। खाणुस्स नियुक्तिः 918 तस्स रूसइ ण अप्पणो दुप्पओगस्स // 1 // प्रत्ययकषायः खल्वान्तरकारणविशेषः तत्पुद्गललक्षणः, आदेशकषायः महासार्थकैतवकृतभृकुटिभङ्गराकारः, तस्य हि कषायमन्तरेणापि तथादेशदर्शनात्, रसकषायो हरीतक्यादीनां रसः, भावकषायो वाहत्वादि, दृष्टान्ताः द्विविध:- आगमतस्तदुपयुक्तो नोआगमतस्तदुदय एव, सच क्रोधादिभेदाच्चतुर्विधः, क्रोधोऽपि नामदिभेदाच्चतुर्विधः कषाय सविशेषाः, रागद्वेषकषाप्ररूपणायां भावित एव, तथापि व्यतिरिक्तो द्रव्यक्रोधः प्राकृतशब्दसामान्यापेक्षत्वात् चर्मकारकोत्थः रजकनीलिकोत्थश्च येन्द्रियाणि क्रोध इति गृह्यते, भावक्रोधस्तु क्रोधोदय एव, स च चतुर्भेदः, यथोक्तं भाष्यकृता- जलरेणुभूमिपव्वयराईयरिसो चउब्विहो / न्तानि) कषाकोहो प्रभेदफलमुत्तरत्र वक्ष्यामः / तत्थ कोहे उदारहणं- वसंतपुरे णयरे उच्छन्नवंसो एगो दारगो देसंतरं संकममाणो सत्थेण यनिक्षेपाः (8) (षण्णयमार्गणा उज्झिओतावसपल्लिंगओ, तस्स नामं अग्गिओत्ति, तावसेण संवडिओ, जम्मो नामं सोतावसो, जमस्स पुत्तोत्ति जमदग्गिओ च) परीसहो पसर्गाः (श्लोका जाओ, सो घोरं तवच्चरणं करेइ, विक्खाओ जाओ। इओ य दो देवा वेसाणरो सट्टो धन्नंतरी तावसभत्तो, ते दोवि परोप्परं दृष्टान्तानि च) अर्हच्छब्दपन्नति, भणंति य-साहुतावसे परिक्खामो, आह सडो-जो अम्हं सव्वअंतिगओ तुब्भ य सव्वप्पहाणो ते परिक्खामो। निरुक्तिः, 0 किमेतस्मात्कष्टतरं यन्मूढः स्थाणावास्फालितः। स्थाणवे तस्मै रुष्यति नात्मनो दुष्प्रयोगाय // 1 // 0 जलरेणुभूमिपर्वतराजीसदृशश्चतुर्विधः क्रोधः। ॐ तत्र क्रोधे उदाहरणं- वसन्तपुरे नगरे उत्सन्नवंश एको दारको देशान्तरं संक्रामन् सार्थेनोज्झितस्तापसपल्ली गतः, तस्य नामाग्निक इति, तापसेन संवर्धितः, यमो नाम स तापसः, यमस्य पुत्र इति जामदग्न्यो जातः, स घोरं तपश्चरणं करोति, विख्यातो जातः / इतश्च द्वौ देवी- वैश्वानरः श्राद्धो धन्वन्तरी (च) तापसभक्तः, तौ द्वावपि परस्परं प्रज्ञापयतः, भणतश्च- साधुतापसौ परीक्षावहे, आह श्राद्धः- योऽस्माकं सर्वान्तिको युष्माकं च सर्वप्रधानस्तौ परीक्षावहे। - 8 तन्ननस्कारफलम्। // 687 //