SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ नमस्कार श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | नियुक्तिः |911-912 महासार्थ // 679 // |दृष्टान्ताः / संजम वेयावच्चं च बभंगुत्तीओ। णाणादितियं तवं कोवनिग्गहाई चरणमेयं // 1 // पिंडविसों ही समिई भीवण पर्डिमा य इंदियनिरोहो। पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु॥ 2 // इति गाथार्थः // 910 // न केवलं प्रहत एव, किन्तु ते खल्वनेन पथा निर्वृतिपुरमेव प्राप्ता इति, आह च नि०- सिद्धिवसहिमुवगया निव्वाणसुहं च ते अणुप्पत्ता / सासयमव्वाबाहं पत्ता अयरामरं ठाणं // 911 / / सिद्धिवसतिं मोक्षालयं उपगताः सामीप्येन- कर्मविगमलक्षणेन प्राप्ता इति, अनेनैकेन्द्रियव्यवच्छेदमाह, केषाश्चित सुखदुःखरहिता एव ते तत्र तिष्ठन्तीति दर्शनम्, अत आह- निर्वाणसुखं च तेऽनुप्राप्ता निरतिशयसुखं प्राप्ता इत्यर्थः, ते च केषाञ्चिद्दर्शनपरिभवादिनेहाऽऽगच्छन्तीति दर्शनम्, तन्निवृत्त्यर्थमाह- शाश्वतं नित्यं अव्याबाधं व्याबाधारहितं प्राप्ताः अजरामरं स्थानं जरामरणरहितं स्थानमिति गाथार्थः॥ 911 // द्वारं १॥साम्प्रतं द्वितीयद्वारव्याचिख्यासयाऽऽह नि०- पावंति जहा पारं संमं निजामया समुद्दस्स / भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा // 912 // प्रापयन्ति नयन्ति यथा येन प्रकारेण पारंपर्यन्तं सम्यक्शोभनेन विधिना निर्यामकाः प्रतीताः, कस्य?- समुद्रस्य, भवजलधेः' भवसमुद्रस्य जिनेन्द्रास्तथैव, पारं प्रापयन्तीति वर्तते, यस्मादेवमतस्तेऽर्हाः, नमस्कारस्येति गम्यते, अयं संक्षेपार्थः // 912 // भावत्थो पुण एत्थ निजामया दुविहा, तंजहा- दव्वनिजामया भावनिजामया य, दव्वनिजामए उदाहरणं तहेव घोसणगं विभासा। एत्थ अट्ठवाया वण्णेयव्वा, तंजहा- पाईणं वाए पडीणं वाए ओईणं वाए दाहिणं वाए, जो उत्तरपुरस्थिमेण सो Oभावार्थः पुनरत्र निर्यामका द्विविधाः, तद्यथा- द्रव्यनिर्यामका भावनिर्यामकाच, द्रव्यनिर्यामके उदाहरणं तथैव घोषणं विभाषा। अत्राष्टौ वाता वर्णयितव्याः, तद्यथा- प्राचीनवातः प्रतीचीनवातः उदीचीनवातो दाक्षिणात्यवातः, य उत्तरपौरस्त्यः स - II ES
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy