________________ नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 678 // कसाया, फलथाणीया विसया, पिसायथाणीया बावीसं परीसहा भत्तपाणाणि एसणिज्जाणि, अपयाणगथाणीओ निचुञ्जमो, 0.5 जामदुगे सज्झाओ, पुरपत्ताणं च णं मोक्खसुहंति। एत्थय तं पुरं गंतुकामो जणो उवएसदाणा इणा उवगारी सत्थवाहोत्ति नमस्कार व्याख्या, नमंसति, एवं मोक्खत्थीहिवि भगवं पणमियव्वो। तथा चाह नियुक्ति: नि०-जह तमिह सत्थवाहं नमइ जणोतं पुरंतु गंतुमणो। परमुवगारित्तणओ निविग्घत्थं च भत्तीए॥९०७॥ |907-910 नि०- अरिहो उ नमुक्कारस्स भावओखीणरागमयमोहो।मुक्खत्थीणंपि जिणो तहेव जम्हा अओ अरिहा // 908 // महासार्थ वाहत्वादि गाथाद्वयं निगदसिद्धम्, नवरं मदशब्देन द्वेषोऽभिधीयते इति॥ दृष्टान्ताः / नि०-संसाराअडवीए मिच्छत्तऽन्नाणमोहिअपहाए / जेहिं कय देसिअत्तं ते अरिहंते पणिवयामि // 909 // संसाराटव्याम्, किंविशिष्टायां?- मिथ्यात्वाज्ञानमोहितपथायां तत्र मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यामिति विग्रहः, तस्यां यैः कृतं देशिकत्वं तानर्हतः प्रणौमि अभ्यर्थयामीति गाथार्थः॥९०९॥ दृष्ट्वा ज्ञात्वा च सम्यक् पन्थानमासेव्य च कृतं नान्यथा, तथा चाऽऽह नि०-सम्मइंसणदिट्ठो नाणेण य सुट्ठ तेहिं उवलद्धो / चरणकरणेण पहओ निव्वाणपहो जिणिंदेहिं॥९१०॥ सम्यग्दर्शनेन अविपरीतदर्शनेन दृष्टः, ज्ञानेन च सुष्ठ यथाऽवस्थितः तैरर्हद्भिर्जातः, चरणं च करणं चेत्येकवद्भावस्तेन प्रहतः आसेवितः निर्वाणपथः मोक्षमार्गो जिनेन्द्रैः। तत्र व्रतादि चरणम्, पिण्डविशुद्ध्यादि च करणम्, यथोक्तं- वय समणधम्म // 678 // कषायाः, फलस्थानीया विषयाः, पिशाचस्थानीया द्वाविंशतिः परीषहाः, भक्तपानान्येषणीयानि, अप्रयाणस्थानीयो नित्योद्यमः, यामद्विके स्वाध्यायः, पुरप्राप्तानां 8 च मोक्षसुखमिति / अत्र च तत्पुरं गन्तुकामो जन उपदेशदानादिनोपकारी सार्थवाह इति नमस्यति, एवं मोक्षार्थिभिरपि भगवान् प्रणन्तव्यः। 0 अभ्यर्चयामि (प्र०)।