________________ नमस्कार व्याख्या श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 677 // सुवियव्वं, सेसदुगे य गंतव्वमेव, एवं च गच्छंतेहिं देवाणुप्पिया! खिप्पमेव अडवी लंघिज्जड़, लंघित्ता य तमेगंतदोगच्चवज्जियं पसत्थं सिवपुरं पाविज्जइ, तत्थ य पुणो ण होंति केइ किलेसत्ति / तओ तत्थ केइ तेण समं पयट्टा जे उज्जुगेण पधाविया, अण्णे पुण इयरेण, तओ सोपसत्थे दिवसे उच्चलिओ, पुरओवच्चंतो मग्गं आहणइ, सिलाइसुयपंथस्स दोसगुणपिसुणगाणि अक्खराणि लिहइ, एत्तियं गयमेत्तियं सेसंति विभासा, एवं जे तस्स निद्देसे वट्टिया ते तेण समं अचिरेण तं पुरं पत्ता, जेऽवि लिहियाणुसारेण संमं गच्छंति तेऽवि पावंति, जे न वट्टिया न वा वटुंति छायादिषु पडिसेविणो ते न पत्ता न यावि पावंति / एवं दव्वाडवीदेसिगणायं, इयाणिं भावाडवीदेसिगणाए जोइज्जइ- सत्थवाहत्थाणीया अरहंता, उग्घोसणाथाणीया धम्मकहा तडिगाइथाणीया जीवा, अडवीत्थाणीओ संसारो, उज्जुगो साहुमग्गो, वंको य सावगमग्गो, पप्पपुरत्थाणीणो मोक्खो, वग्यसिंघतुल्ला रागद्दोसा, मणोहररुक्खच्छायाथाणीया इत्थिगाइसंसत्तवसहीओ, परिसडियाइत्थाणीआओ अणवज्जवसहीओ, मग्गतडत्थहक्कारणपुरिसथाणगा पासत्थाई अकल्लाणमित्ता, सत्थिगाथाणीया साहू, दवग्गाइथाणिया कोहादओ B स्वप्तव्यं शेषद्विके च गन्तव्यमेव, एवं गच्छद्भिरेव देवानुप्रियाः! क्षिप्रमेवाटवी लच्यते, लङ्गयित्वा च तदेकान्तदौर्गत्यवर्जितं प्रशस्तं शिवपुरं प्राप्यते, तत्र च पुनर्न भवन्ति केचित्क्लेशा इति। ततस्तत्र केचित्तेन समं प्रवृत्ता ये ऋजुना प्रधाविताः, अन्ये पुनरितरेण, ततः स प्रशस्ते दिवसे उच्चलितः, पुरतो व्रजन् मार्ग आहन्ति (समीकरोति), शिलादिसु च पथो गुणदोषपिशुनान्यक्षराणि लिखति, एतावद्गतमेतावच्छेषमिति विभाषा, एवं ये तस्य निर्देशे वृत्तास्ते तेन सममचिरेण तत्पुरं प्राप्ताः, येऽपि लिखितानुसारेण सम्यग्गच्छन्ति तेऽपि प्राप्नुवन्ति, ये न वृत्ता न वा वर्तन्ते छायादिषु प्रतिसेविनस्ते न प्राप्ता न चापि प्राप्नुवन्ति। एवं द्रव्याटवीदेशिकज्ञातम्, इदानीं भावाटवीदेशिकज्ञाते योज्यते- सार्थवाहस्थानीया अर्हन्तः, उद्घोषणास्थानीया धर्मकथा तटिकादिस्थानीया जीवाः, अटवीस्थानीयः संसारः, ऋजुः साधुमार्गः, वक्रश्च श्रावकमार्गः, प्राप्यपुरस्थानीयो मोक्षः व्याघ्रसिंहतुल्यौ रागद्वेषौ, मनोहरवृक्षच्छायास्थानीयाः स्त्र्यादिसंसक्तवसतयः, परिशटितादिस्थानीया अनवद्यवसतयः, मार्गतटस्थाह्नायकपुरुषस्थानीयाः पार्श्वस्थादयोऽकल्याणमित्राणि, सार्थिकस्थानीयाः साधवः, दवाग्न्यादिस्थानीयाः क्रोधादयः नियुक्ति: 905 मागांद्या नमस्कारहेतवः। नियुक्ति: 906 महासार्थवाहत्वादि दृष्टान्ता:। // 677 //