SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ 0.5 श्रीआवश्यक नियुक्ति भाष्य व्याख्या श्रीहारि० वृत्तियुतम् भाग-२ // 676 // महासार्थ पहवंति, अवसाणंच जाव अणुवटुंति, रुक्खा य एत्थ एगेमणोहरा, तेसिं पुण छायासुन वीसमियव्वं, मारणप्पिया खुसा छाया, परिसडियपंडुपत्ताणं पुण अहो मुहत्तगंवीसमियव्वं, मणोहररूवधारिणो महुरवयणेणं एत्थ मग्गंतरट्ठिया बहवे पुरिसा नमस्कारहक्कारेंति, तेसिं वयणं न सोयव्वं, सत्थिगा खणंपिण मोत्तव्वा, एगागिणो नियमा भयं, दुरंतो य घोरो दवग्गी अप्पमत्तेहिं नियुक्ति: 905 उल्लवेयव्वो, अमोल्हविजंतो य नियमेण डहइ, पुणो य दुग्गुच्चपव्वओ उवउत्तेहिंचेव लंघेयव्वो, अलंघणे नियमा मरिजंति, मार्गाद्या नमस्कारपुणो महती अइगुविलगव्वरा वंसकुडंगी सिग्धं लंघियव्वा, तंमि ठियाणं बहू दोसा, तओ य लहुगो खड्डो, तस्स समीवे हेतवः। मणोरहो णाम बंभणो णिच्चं सण्णिहिओ अच्छइ, सो भणइ-मणागं पूरेहि एयंति, तस्स न सोयव्वं, सोण पूरेयव्वो, सो खु। नियुक्ति: 906 पूरिज्जमाणो महल्लतरो भवइ पंथाओ य भज्जिज्जइ, फलाणि य एत्थ दिव्वाणि पंचप्पयाराणि णेत्ताइसुहंकराणि किंपागाणं न। वाहत्वादि पेक्खियव्वाणि ण भोत्तव्वाणि, बावीसंच णं एत्थ घोरा महाकराला पिसाया खणं खणमभिद्दवंति तेऽविणं ण गणेयव्वा, भत्तपाणं च तत्थ विभागओ विरसं दुल्लभं चत्ति, अप्पयाणयं च ण कायव्वं, अणवरयं च गंतव्वं, रत्तीए वि दोण्णि जामा प्रभवन्ति, अवसानं च यावदनुवर्तेते, वृक्षाश्चतत्रै मनोहराः, तेषां पुनश्छायासुन विश्रमितव्यम्, मारणप्रियैव सा छाया, परिशटितपाण्डुपत्राणामधो मुहूर्त विश्रमितव्यम्, मनोहररूपधारिणश्च बहवो मधुरवचनेनात्र मार्गान्तरस्थिताः पुरुषा आकारयन्ति, तेषां वचनं न श्रोतव्यम्, सार्थिकाः क्षणमपि न मोक्तव्याः, एकाकिनो नियमाद्भयम्, दुरन्तो घोरश्च दवाग्निरप्रमत्तैर्विध्यापयितव्यः, अविध्यापितश्च नियमेन दहति, पुनश्च दुर्गोच्चपर्वत उपयुक्तै रेव लवयितव्यः, अनुल्लङ्कने च नियमात् म्रियते, पुनर्महती अतिगुपिलगहरा वंशकुडङ्गी शीघ्रं लड़यितव्या, तस्यां स्थितानां बहवो दोषाः, ततश्च लघर्गतः, तस्य समीपे मनोरथो नाम ब्राह्मणो नित्यं सन्निहितस्तिष्ठति. स. भणति-मनाक पूरयनमिति, तस्य न श्रोतव्यम, सन पूरयितव्यः स हि पूर्यमाणो महत्तरो भवति पन्थानश्च भज्यन्ते, फलानि चात्र दिव्यानि पञ्चप्रकाराणि नेत्रादिसुखकराणि किम्पाकानां न प्रेक्षयितव्यानि न भोक्तव्यानि, द्वाविंशतिश्चात्र घोरा महाकरालाः पिशाचाः क्षण क्षणमभिद्रवन्ति तेऽपि न गणयितव्याः, भक्तपानं च तत्र विभागतो विरसं R दुर्लभं चेति, अप्रयाणं च न कर्त्तव्यम्, अनवरतं च गन्तव्यम्, रात्रावपि द्वौ यामौ . दृष्टान्ताः / // 676 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy