________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 675 // इति गाथासमासार्थः // 904 / / अवयवार्थं तु प्रतिद्वारं वक्ष्यति, तत्र द्वारावयवार्थोऽभिधीयते 0.5 नि०- अडविंसपच्चवायं वोलित्ता देसिओवएसेणं / पावंति जहिट्ठपुरं भवाडविंपी तहा जीवा // 905 // नमस्कार व्याख्या, नि०- पावंति निव्वुइपुरं जिणोवइटेण चेव मग्गेणं / अडवीइ देसिअत्तं एवं नेअंजिणिंदाणं // 906 // नियुक्ति: 905 अटवीं प्रतीतां सप्रत्यपायां इति व्याघ्रादिप्रत्यपायबहुलांवोलेत त्ति उल्लङ्गय देशिकोपदेशेन निपुणमार्गज्ञोपदेशेन प्राप्नुवन्ति मार्गाद्या नमस्कारयथा इष्टपुरं इष्टपत्तनम्, भवाटवीमप्युल्लङ्घचेति वर्तते, तथा जीवाः किं प्राप्नुवन्ति? - निर्वृतिपुरं सिद्धिपुरं जिनोपदिष्टेनैव मार्गेण, हेतवः। नान्योपदिष्टेन, ततश्चाटव्यां देशिकत्वमेवं ज्ञेयं ज्ञातव्यम्, केषां? जिनेन्द्राणामिति गाथाद्वयसमासार्थः ॥९०५-९०६॥व्यासार्थस्तु नियुक्तिः 906 महासार्थकथानकादवसेयः, तच्चेदं- एत्थं अडवी दुविहा-दव्वाडवी भावाडवी य, तत्थ दव्वाडवीए ताव उदाहरणं- वसंतपुरंणयर, वाहत्वादि धणो सत्थवाहो, सो पुरंतरं गंतुकामो घोसणं कारेइ जहा णंदिफलणाए, तओ तत्थ बहवे तडिगकप्पडिगादयो संपिंडिया, दृष्टान्ताः। सो तेसिं मिलियाणं पंथगुणे कहेइ- एगो पंथो उजुओ एगो वंको, जो सो वंको तेण मणागं सुहंसुहेण गम्मइ, बहुणा य कालेण इच्छियपुरं पाविजइ, अवसाणे सोवि उज्जुगंचेव ओयरइ, जो पुण उज्जुगो तेण लहुँ गम्मइ, किच्छेण य, कहं ?, सो अईव विसमो सण्हो य, तत्थ ओतारे चेव दुवे महाघोरा वग्घसिंहा परिवसंति, ते तओ पाए च्चेव लग्गति, अमुयंताण य पहन 0अत्राटवी द्विविधा- द्रव्याटवी भावाटवी च, तत्र द्रव्याटव्यां तावदुदाहरणं- वसन्तपुरं नगरम् , धनः सार्थवाहः, स पुरान्तरं गन्तुकामो घोषणां कारयति- यथा : नन्दीफलज्ञाते, ततस्तत्र बहवस्तटिककार्पटिकादयः संपिण्डिताः, स तेभ्यो मिलितेभ्यः पथिगुणान् कथयति- एकः पन्थाः ऋजुरेको वक्रः, यः स वक्रस्तेन मनाक् सुखसुखेन गम्यते, बहुना च कालेन ईप्सितपुरं प्राप्यते, अवसाने सोऽपि ऋजुमेवावतरति, यः पुनः ऋजुस्तेन लघु गम्यते, कृच्छ्रेण च, कथं?, सोऽतीव विषमः श्लक्ष्णश्च, तत्रावतार एव द्वौ महाघोरी व्याघ्रसिंहौ परिवसतः, तौ ततः पादयोरेव लगतः, अमुञ्चतांश्च पन्थानं न . 8 // 675 //