________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 672 // प्रतिपन्ना इति // द्वारम् // खित्तलोगस्स सत्तसु चोद्दसभागेसु होज त्ति गतार्थम्, नवरमधोलोके पञ्चस्विति // द्वारम् / / फुसणावि एमेव त्ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः॥ 898 // द्वारम् // कालद्वारावयवार्थव्याचिख्यासयाऽऽह नि०- एगं पडुच्च हिट्ठा तहेव नाणाजिआण सव्वद्धा (द्वारं 5) / अंतर पडुच्च एणं जहन्नमंतोमुहत्तं तु / / 899 / / एकं जीवं प्रतीत्याधस्तात् षट्पदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव, यत आहतहेव नाणाजीवाण सव्वद्धा भाणियव्वा काक्वा नीयते॥द्वारम् // अंतर पडुच्च एगंजहन्नमन्तोमुहुत्तं तु कण्ठ्यम्, नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एकं प्रतीत्यैवमिति गाथार्थः।। 899 // नि०- उक्कोसेणं चेयं अद्धापरिअट्टओ उ देसूणो / णाणाजीवे णत्थि उ (द्वारं 6) भावे य भवे खओवसमे (द्वारं 8) // 900 // उक्कोसेणं चेयम्, तमेव दर्शयति- अद्धापरियट्टओ उ देसूणो णाणाजीवे णत्थि उ नानाजीवान् प्रतीत्य नास्त्यन्तरम्, सदाऽव्यवच्छिन्नत्वात् तस्य॥ द्वारम्॥ भावे य भवे खओवसमे त्ति, प्राचुर्यमङ्गीकृत्यैतदुक्तम्, अन्यथा क्षायिकौपशमिकयोरप्येके वदन्ति, क्षायिके यथा-श्रेणिकादीनाम्, औपशमिके श्रेण्यन्तर्गतानामिति, यथासङ्ख्यं च भागद्वारावयवार्थानभिधानमदोषायैव, विचित्रत्वात् सूत्रगतेरिति गाथार्थः॥९००॥ द्वारम्॥ भागद्वारं व्याचिख्यासुराह नि०- जीवाणऽणंतभागो पडिवण्णो सेसगा अणंतगुणा (द्वारं 7) / वत्थु तऽरिहंताइ पञ्च भवे तेसिमो हेऊ॥९०१॥ जीवाणणन्तभागो पडिवण्णे सेसगा अपडिवनगा अणंतगुणत्ति / / द्वारम् // अल्पबहुत्वद्वारं यथा पीठिकायां मतिज्ञानाधिकार इति / साम्प्रतं चशब्दाक्षिप्तं पञ्चविधप्ररूपणामनभिधाय पश्चार्धेन वस्तुद्वारनिरूपणायेदमाह- वस्तु इति वस्तु द्रव्यं दलिक 0.5 नमस्कारव्याख्या, नियुक्तिः 899-901 | किं कस्य केन कियचिरं कतिविधमिति षट्पदा, सत्पदाथैर्गतीन्द्रियादिषु नवपदा, आरोपणाभजनापृच्छादापनानिर्यापनाभिः पञ्चविधा प्ररूपणा। // 672 //