________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 671 // इत्यस्य प्रश्नस्य निर्वचनार्थोगाथावयवः- अरिहाइ पंचविहो त्ति अर्हत्सिद्धाचार्योपाध्यायसाधुपदादिसन्निपातात् पञ्चविधार्थसम्बन्धात् अर्हदादिपञ्चविध इत्यनेन चार्थान्तरेण वस्तुस्थित्या नमःपदस्याभिसम्बन्धमाहेति गाथार्थः / / 894 // द्वारम् // नमस्कार व्याख्या, गता षट्पदप्ररूपणेति, साम्प्रतं नवपदाया अवसरः, तत्रेयं गाथा नियुक्तिः नि०-संतपयपरूवणया १दव्वपमाणंच खित्त 3 फुसणाय४।कालो अ५अंतरं ६भाग 7 भाव 8 अप्पाबहुंचेव 9 // 895 // 895-898 किं कस्य केन सत् इति सद्भुतं विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्यशेषः, यतश्च कियचिरं कतिविधमिति नमस्कारो जीवद्रव्यादभिन्न इत्यतो द्रव्यप्रमाणं च वक्तव्यम्, कियन्ति नमस्कारवन्ति जीवद्रव्याणि?, तथा क्षेत्रं इति कियति षट्पदा, क्षेत्रे नमस्कारः?, एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यम्, तथा भाग इति नमस्कारवन्तः शेषजीवानां कतिथे भागे वर्तन्ते / सत्पदाथै र्गतीन्द्रियादिषु इति, भावे त्ति कस्मिन् भावे? अप्पाबहुं चेव त्ति अल्पबहुत्वं च वक्तव्यम्, प्राक्प्रतिपन्नप्रतिपद्यमानकापेक्षयेति समासार्थः॥ नवपदा, 895 // व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्यद्वाराभिधित्सयाऽऽह आरोपणा भजनापृच्छानि०-संतपयं पडिवन्ने पडिवजंते अमग्गणं गइसुं। इंदिअर्काए 3 वेए 4 जोए अ५ कसाय 6 लेसासु७॥८९६ // दापनानिर्यानि०-सम्मत्त 8 नाण ९दंसण 10 संजय 11 उवओगओ अ१२ आहारे 13 / भासग 14 परित्त 15 पज्जत्त १६सुहुमे 17 सन्नी अ पनाभिः पञ्चविधा १८भव 19 चरमे 20 // 897 / / प्ररूपणा। इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान्न विवियते। द्वारम् / अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाह // 671 // नि०- पलिआसंखिज्जइमे पडिवन्नो हुज्ज (दा०२) खित्तलोगस्स।सत्तसुचउदसभागेसु हुन्ज (दा०३) फुसणावि एमेव // 898 // पलियासंखेज्जइमे पडिवन्नो होज्जत्ति इयंभावना-सूक्ष्मक्षेत्रपल्योपमस्यासङ्खयेयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कार