________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 670 // तद्यथा- व्यापकः औपश्लेषिकः सामीप्यको वैषयिकश्च, तत्र व्यापकः तिलेषु तैलम्, औपश्लेषिकः- कटे आस्ते, सामीप्य कः- गङ्गायां घोषः, वैषयिक:-रूपेचक्षुः, तत्राद्योऽभ्यन्तरः,शेषा बाह्याः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तन्मतानुवादि चसाक्षादिदंगाथाशकलं-'जीवमजीवेत्यादि' जीवमजीव इति प्राकृतशैल्याऽनुस्वारस्याभूतस्यैवागमः, तत्त्वस्तु जीवे अजीवे इत्याद्यष्टसु भङ्गेषु भवति सर्वत्रेति भावना, नमस्कारो हि जीवगुणत्वाज्जीवः, स च यदा गजेन्द्रादौ तदा जीवे, यदा कटादौ किं कस्य केन कियच्चिर तदाऽजीवे, यदोभयाऽऽत्मके तदा जीवाजीवयोः, एवमेकवचनबहुवचनभेदादष्टौ भङ्गाः प्रागुक्ता एव योज्याः। आह कतिविधमिति पूज्यस्य नमस्कार इति नैगमव्यवहारौ, स एव च किमित्याधारोन भवति? येन पृथगिष्यते, उच्यते, नावश्यं स्वेन स्वात्मन्येव / षट्पदा, भवितव्यम्, अन्यत्रापि भावात्, यथा देवदत्तस्य धान्यं क्षेत्र इति, तुशब्दाच्छेषनयाक्षेपः कृतः, संक्षेपतो दर्श्यते- तत्र सत्पदाथै र्गतीन्द्रियादिषु सङ्ग्रहोऽभेदपरमार्थत्वात् कश्चिद्वस्तुमात्रे अभीच्छति, कश्चित्तद्धर्मत्वाज्जीव इति, ऋजुसूत्रस्तु जीवगुणत्वाज्जीव एव मन्यते, नवपदा, आह- ऋजुसूत्रोऽन्याधारमपीच्छत्येव, आकाशे वसती'ति वचनाद्, उच्यते, द्रव्यविवक्षायामेवं न गुणविवक्षायामिति, आरोपणाशब्दादयस्तूपयुक्ते ज्ञानरूपे जीव एवेच्छन्ति नान्यत्र, न वा शब्दक्रियारूपमिति गाथार्थः // 893 // कस्मिन्निति द्वारमुक्तम्, दापनानिर्यासाम्प्रतं कियच्चिरमसौ भवतीति निरूप्यते, तत्रेयं गाथा | पनाभिः पञ्चविधा नि०- उवओग पडुच्चंतोमुत्त लद्धीइ होइ उ जहन्नो। उक्कोसटिइ छावट्ठि सागरा (दा०५) ऽरिहाइ पंचविहो // 894 / / प्ररूपणा। उपयोगं प्रतीत्य अन्तर्मुहूर्तं स्थितिरिति सम्बध्यते जघन्यतः उत्कृष्टतश्च, लद्धीए होइ उ जहन्नो लब्धेश्च क्षयोपशमस्य च भवति / तु जघन्या स्थितिरन्तर्मुहूर्त एव, उत्कृष्टस्थितिलब्धेः षट्षष्टिसागरोपमाणि, सम्यक्त्वकाल इत्यर्थः, एकं जीवं प्रतीत्यैषा, नानाजीवान् पुनरधिकृत्योपयोगापेक्षया जघन्येनोत्कृष्टतश्च स एव, लब्धितश्च सर्वकालमिति // द्वारम् // कतिविधो वा? भजनापुच्छा // 670 //