SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 666 // अंतेउरत्थाणीया छक्काया, अहवाण छक्काया किंतु संकाओपदा, मा सेणियादीणवि दव्वनमोक्कारो भविस्सइ, दमगत्थाणिया साहू, कच्छूल्लत्थाणीयं मिच्छत्तं, भासुरत्थाणीयं सम्मत्तं, डंडो विनिवाओ संसारे, एस दव्वनमोक्कारो। भावोवउत्तु जं कुजल सम्मद्दिट्ठी उ नोआगमतो भावनमस्कारः यत् कुर्यात् यत् करोति शब्दक्रियादि सम्यग्दृष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नियुक्ति: 890 नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तु ग्रन्थविस्तरभयादल्पमतिविनेयजनानुग्रहार्थं / आदिनैगमेच नोक्तमिति ॥द्वारम् / / पदद्वारमधुना- पद्यतेऽनेनेति पदम्, तच्च पञ्चधा-नामिकं नैपातिक औपसर्गिक आख्यातिकं मिश्र ऽनुत्पन्न: शेषाणां चेति, तत्राश्व इति नामिकम्, खल्विति नैपातिकम्, परीत्यौपसर्गिकम्, धावतीत्याख्यातिकम्, संयत इति मिश्रम्, एवं समुत्थाननामिकादिपञ्चप्रकारपदसम्भवे सत्याह- नेवाइयं पयं ति निपतत्यर्हदादिपदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा वाचना लब्धित निर्वृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र 'नम' इति नैपातिकं पदम् // द्वारम् // पदार्थद्वारमधुना- तत्र उत्पन्नः। गाथावयवः दव्वभावसंकोयणपयत्थो त्ति नम इत्येतत् पूजार्थं ‘णम प्रह्वत्वे' धातुः उणादयो बहुल (पा० 3-3-1) मित्यसुन्, नमोऽर्हद्भ्यः, स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्यसंकोचनं करशिरःपादादिसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसङ्कोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्र च भङ्गचतुष्टयं- द्रव्यसङ्कोचो न भावसङ्कोच इत्येकः, यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनुत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः। इह च भावसङ्कोचः 8 अन्तःपुरस्थानीयाः षट् कायाः अथवा न षट् कायाः किं तु शङ्कादीनि पदानि, मा श्रेणिकादीनामपि द्रव्यनमस्कारो भूद, द्रमकस्थानीयाः साधवः, कच्छूस्थानीय मिथ्यात्वम्, भास्वरस्थानीयं सम्यक्त्वम्, दण्डो विनिपातः संसारे, एष द्रव्यनमस्कारः। // 666 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy