SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 665 // वाचना नमस्कारः द्रव्यनमस्कारः भावनमस्कारश्च, नामस्थापने सुगमे, ज्ञभव्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽह नि०- निहाइ दव्व भावोवउत्तुजं कुन्ज संमदिट्ठी उ। (मूलदारं) नेवाइअंपयं (मू० 3) दव्वभावसंकोअणपयत्थो॥८९०॥ नमस्कारनिह्नवादिव्यनमस्कारः, नमस्कारनमस्कारवतोरव्यतिरेकात्, आदिशब्दात् द्रव्यार्थो वा यो मन्त्रदेवताधाराधनादाविति, व्याख्या, नियुक्तिः 890 एत्थ दव्वनमोक्कारे उदाहरणं- वसंतपुरे णयरे जियसत्तू राया, धारिणीसहिओ ओलोयणं करेइ, दमगपासणं, अणुकंपाए आदिनैगमेनइसरिसा रायाणोत्ति भणइ देवी, रण्णा आणाविओ, कयालंकारो दिण्णवत्थो तेहिं उवणीओ, सोय कच्छूए गहिएल्लओ, नुत्पन्न: शेषाणां भासुरं ओलग्गाविज्जइ, कालंतरेण रायाणए से रज्जं दिण्णं, पेच्छइ दंडभडभोइए देवयाययणपूयाओ करेमाणे, सो चिंतेइ-3 समुत्थानअहं कस्स करेमि?, रण्णो आययणं करेमि, तेण देउलं कयं, तत्थ रण्णो देवीए य पडिमा कया, पडिमापवेसे आणीयाणि लब्धित पुच्छंति, साहइ, तुट्ठो राया सक्कारेइ, सो तिसंझं अच्चेइ, पडियरणं, तुट्टेण राइणा से सव्वट्ठाणगाणि दिण्णाणि, अन्नया उत्पन्नः। राया दंडयत्ताए गओ तं सव्वंतेउरट्ठाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ निरोहं असहमाणिओतं चेव उवचरंति, सो नेच्छइ, ताहेताओभत्तगं नेच्छंति, पच्छा सणियं पविट्ठो, विट्टालियोय,राया आगओ, सिटे विणासिओ। रायत्त्थाणीओ तित्थयरो,8 Oअत्र द्रव्यनमस्कारे उदाहरणं- वसन्तपुरे नगरे जितशत्रू राजा, धारणीसहितोऽलोकनं करोति, द्रमकदर्शनम्, अनुकम्पया नदीसदृशा राजान इति भणति देवी, राज्ञाऽऽनीतः, कृतालङ्कारो दत्तवस्त्रस्तैः उपनीतः स च कच्छ्वा गृहीतः, भास्वरमवलग्यते, कालान्तरेण राज्ञा तस्मै दत्तम, दण्डभटभोजिकान् देवतायतनपूजाः कुर्वतः प्रेक्षते, स चिन्तयति- अहं कस्य करोमि?, राज्ञ आयतनं करोमि, तेन देवकुलं कृतम्, तत्र राज्ञो देव्याश्च प्रतिमा कृता, प्रतिमाप्रवेशे आनीते पृच्छतः, कथयति, तुष्टो: राजा सत्कारयति, स त्रिसन्ध्यमर्चयति प्रतिचरणम्, तुष्टेन राज्ञा तस्मै सर्वस्थानानि दत्तानि, अन्यदा राजा दण्डयात्रायै गतः तं सर्वेष्वन्तःपुरस्थानेषु स्थापयित्वा, तत्र // 665 // चान्तःपुर्यः निरोधमसहमानास्तमेवोपचरन्ति, स नेच्छति, तदा ता भक्तं नेच्छन्ति, पश्चात् शनैः प्रविष्टः, विनष्टश्च, राजा आगतः, शिष्टे विनाशितः। राजस्थानीयस्तीर्थकरः, नेदं (प्र०)। यजनानु० प्र०
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy