________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 662 // मुत्क्रमतो निक्षेपद्वारे किमिति सूत्रालापकन्यासोऽभिहित?, उच्यते, निक्षेपसामान्याल्लाघवार्थमित्यलं प्रसङ्गेन / एवं विनेयछ जनानुग्रहायानुगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शितः, अधुना प्रकृतं प्रस्तुमः, तत्र सूत्रं सूत्रानुगमे सत्युच्चारणीयम्, नमस्कार व्याख्या, तच्च पञ्चनमस्कारपूर्वकम्, तस्याशेषश्रुतस्कन्धान्तर्गतत्वात्, अतोऽसावेव सूत्रादौ व्याख्येयः, सर्वसूत्रादित्वात्, सर्वसम्मत नियुक्ति: 887 सूत्रादिवत् सूत्रादित्वं चास्य सूत्रादौ व्याख्यायमानत्वात्, नियुक्तिकृतोपन्यस्तत्वाद्, अन्ये तु व्याचक्षते- मङ्गलत्वादेवायं नमस्कारे सूत्रादौ व्याख्यायत इति, तथाहि-त्रिविधं मङ्गलं- आदौ मध्येऽवसाने च, तत्राऽऽदिमङ्गलार्थं नन्दी व्याख्याता, मध्य उत्पत्तिनिक्षेप पदार्थमङ्गलार्थं तु तीर्थकरादिगुणाभिधायकः 'तित्थकरें' इत्यादि गाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति, एतच्चायुक्तम्, प्ररूपणा। शास्त्रस्यापरिसमाप्तत्वादवसानत्वानुपपत्तेः, न चाऽऽदिमङ्गलत्वमप्यस्य युज्यते, तस्य कृतत्वात्, कृतकरणे चानवस्थाप्रसङ्गात्, अलं वा परबुद्धिमान्द्यप्रदर्शनेन, नैष सतां न्यायः, सर्वथा गुरुवचनाद् यथाऽवधारितं तत्त्वार्थमेव प्रतिपादयामः / / सूत्रादिश्च नमस्कारः, अतस्तमेव प्राग् व्याख्याय सूत्रं व्याख्यास्यामः, स चोत्पत्त्याद्यनुयोगद्वारानुसारतो व्याख्येयः, तत्र नमस्कारनियुक्तिप्रस्ताविनीमिमामाह गाथां नियुक्तिकारः नि०- उप्पत्ती (1) निक्लेवो (2) पयं (3) पयत्थो (4) परूवणा (5) वत्थु (6) / अक्खेव (7) पसिद्धि (8) कमो (9) पओयणफलं नमोक्कारो॥८८७॥ उत्पादनं उत्पत्तिः, प्रसूतिः उत्पाद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतश्चिन्त्यः, तथा निक्षेपणं निक्षेपो न्यास इत्यर्थः, स चास्य कार्यः, पद्यतेऽनेनेति पदं तच्च नामिकादि, तच्चास्य वाच्यम् , तथा पदार्थः पदस्यार्थः पदार्थः, स च वाच्यः, तस्य च निर्देशः सदाद्यनुयोगद्वारविषयत्वात्, प्रकर्षेण रूपणा- प्ररूपणा कार्येति, वसन्त्यस्मिन् गुणा इति वस्तु तदर्ह वाच्यम्, आक्षेपणं // 66