________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 658 // अथ सूत्रस्पर्शिकनिर्युक्त्यवसरः,साच प्राप्तावसराऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततश्च सूत्रानुगमे वक्ष्यामः ०.४सूत्रआह- यद्येवं किमिति तस्याः खल्विहोपन्यासः?, उच्यते, नियुक्तिमात्रसामान्यात्, एवं सूत्रानुगमोऽप्यवसरप्राप्त एव, तत्र च स्पर्शिक नियुक्तिः सूत्रमुच्चारणीयम्, तच्च किम्भूतं?, तत्र लक्षणगाथा सूत्रस्वरूपम्, नि०- अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जंच। लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं // 880 // नियुक्तिः अल्पग्रन्थं च महार्थं चेति विग्रहः, 'उत्पादव्ययध्रौव्ययुक्तं सदि' त्यादिवत्' अधिकृतसामायिकसूत्रवद्वा, द्वात्रिंशद्दोषविरहितं 880-884 सूत्रस्वरूपम्, यच्च, क एते द्वात्रिंशद्दोषाः?, उच्यन्ते दोषा: गुणाः नि०- अलियमवर्घायजणयं निरत्थयमवयं छलं दुहिलं / निस्सारमधिय मूणं पुणरुत्तं वाहयमजुत्तं // 881 // (8-6) / नि०- कमभिण्णवर्यणभिण्णं विभत्तिभिन्नंच लिगभिन्नं च / अणभिहियमपयमेव य सभाव हीणं ववहियं च // 882 // नि०- कालजतिच्छविदोसा समयविरुद्धंच वयणमित्तं च / अथावत्तीदोसोय होइ असमासदोसोय // 883 // नि०- उवमारुवर्गदोसाऽनिर्देसपदत्थसंधिदोसोय / एए उसुत्तदोसा बत्तीसं होंति णायव्वा / / 884 // तत्र अनृतं अभूतोद्भावनं भूतनिह्नवश्च, अभूतोद्भावनं- प्रधानं कारणमित्यादि, भूतनिह्नव:- नास्त्यात्मेत्यादि 1, उपघातजनकं सत्त्वोपघातजनकम्, यथा वेदविहिता हिंसा धर्मायेत्यादि 2, वर्णक्रमनिर्देशवत् निरर्थकमारादेसादिवत्, आर् आत् | एस् इत्येते आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्रं विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते, इत्येवंभूतं निरर्थकमभिधीयते, डित्थादिवद्वा 3, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकम्, यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके! दिशमुदीचीम्, स्पर्शनकस्य पिता प्रतिसीन इत्यादि 4, वचनविघातोऽर्थविकल्पोपपत्त्या छलं // 658 //