SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 657 // णिप्फिडइ जाव पिट्ठओ हत्थी धाडेइ, पुरओ पवातखड्डा, दुहओ अचक्नुफासे मज्झे सराणि पतंति, तत्थ ठिओ, ताहे भणइ-हा पोट्टिले साविगे 2 जड़ णित्थारेज्जा, आउसो पोट्टिले! कओवयामो?, ते आलावगे भणइ जहा तेतलिणाते, ताहे सा भणइ- भीयस्स खलु भो पव्वज्जा, आलावगा, तं दट्ठण संबुद्धो भणइ- रायाणं उवसामेहि, मा भणिहिति- रुट्ठो पव्वइओ, ताहेसाहरियंजावसमंततोमग्गिज्जइ,रण्णो कहियं-सह मायाएणिग्गओ,खामेत्ता पवेसिओ, निक्खमणसिबियाह णीणिओ, पव्वइओ, तेण दढं आवइगहिएणावि पच्चक्खाणे समया कया। अत्र गाथा नि०- पच्चक्खे दट्ठणंजीवाजीवे य पुण्णपावंच / पच्चक्खाया जोगा सावजा तेतलिसुएणं // 879 // प्रत्यक्षानिव दृष्टा देवसंदर्शनेन, कान्?- जीवाजीवान् पुण्यपापंच प्रत्याख्याता योगाः सावद्यास्तेतलिसुतेनेति गाथार्थः // 879 // गतं निरुक्तिद्वारम्, समाप्ता चोपोद्धातनियुक्तिरिति // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां निह्नववक्तव्यताविवरणं समाप्तम् चोपोद्घातनियुक्तिः समाप्ता। 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 879 लक्षश्लोकसझेपः, धर्मरुचिरनाकुयाम्, इलापुत्रः, परिज्ञायां, प्रत्याख्याने तेतलिः / // 657 // यावत्पृष्ठतो हस्ती धाटयति, पुरतः प्रपातगर्ता, उभयतोऽचक्षुः स्पर्शो मध्ये शराः पतन्ति, तत्र स्थितः, तदा भणति- हा पोट्टिले श्राविके! 2 यदि निस्तारयिष्यसि, आयुष्मति! पोट्टले कुतो व्रजामः?, तानालापकान् भणति यथा तेतलिज्ञाते, तदा सा भणति- भीतस्य खलु भोः प्रव्रज्या, आलापकाः, तं दृष्ट्वा संबुद्धो भणतिराजानमुपशमय, मा बीभणत-रुष्टः प्रव्रजितः, तदा संहृतं यावत्समन्ततो मार्ग्यते, राज्ञः कथितम्, सह मात्रा निर्गतः, क्षमयित्वा प्रवेशितः, निष्क्रमणशिबिकया निर्गतः, प्रव्रजितः, तेन दृढमापद्गृहीतेनापि प्रत्याख्याने समता कृता।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy