________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 657 // णिप्फिडइ जाव पिट्ठओ हत्थी धाडेइ, पुरओ पवातखड्डा, दुहओ अचक्नुफासे मज्झे सराणि पतंति, तत्थ ठिओ, ताहे भणइ-हा पोट्टिले साविगे 2 जड़ णित्थारेज्जा, आउसो पोट्टिले! कओवयामो?, ते आलावगे भणइ जहा तेतलिणाते, ताहे सा भणइ- भीयस्स खलु भो पव्वज्जा, आलावगा, तं दट्ठण संबुद्धो भणइ- रायाणं उवसामेहि, मा भणिहिति- रुट्ठो पव्वइओ, ताहेसाहरियंजावसमंततोमग्गिज्जइ,रण्णो कहियं-सह मायाएणिग्गओ,खामेत्ता पवेसिओ, निक्खमणसिबियाह णीणिओ, पव्वइओ, तेण दढं आवइगहिएणावि पच्चक्खाणे समया कया। अत्र गाथा नि०- पच्चक्खे दट्ठणंजीवाजीवे य पुण्णपावंच / पच्चक्खाया जोगा सावजा तेतलिसुएणं // 879 // प्रत्यक्षानिव दृष्टा देवसंदर्शनेन, कान्?- जीवाजीवान् पुण्यपापंच प्रत्याख्याता योगाः सावद्यास्तेतलिसुतेनेति गाथार्थः // 879 // गतं निरुक्तिद्वारम्, समाप्ता चोपोद्धातनियुक्तिरिति // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां निह्नववक्तव्यताविवरणं समाप्तम् चोपोद्घातनियुक्तिः समाप्ता। 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 879 लक्षश्लोकसझेपः, धर्मरुचिरनाकुयाम्, इलापुत्रः, परिज्ञायां, प्रत्याख्याने तेतलिः / // 657 // यावत्पृष्ठतो हस्ती धाटयति, पुरतः प्रपातगर्ता, उभयतोऽचक्षुः स्पर्शो मध्ये शराः पतन्ति, तत्र स्थितः, तदा भणति- हा पोट्टिले श्राविके! 2 यदि निस्तारयिष्यसि, आयुष्मति! पोट्टले कुतो व्रजामः?, तानालापकान् भणति यथा तेतलिज्ञाते, तदा सा भणति- भीतस्य खलु भोः प्रव्रज्या, आलापकाः, तं दृष्ट्वा संबुद्धो भणतिराजानमुपशमय, मा बीभणत-रुष्टः प्रव्रजितः, तदा संहृतं यावत्समन्ततो मार्ग्यते, राज्ञः कथितम्, सह मात्रा निर्गतः, क्षमयित्वा प्रवेशितः, निष्क्रमणशिबिकया निर्गतः, प्रव्रजितः, तेन दृढमापद्गृहीतेनापि प्रत्याख्याने समता कृता।