SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 656 // भविस्सइत्ति, मम उयरे पुत्तो, एव रहस्सगयं सारवेमो, संपत्ती य पोट्टिला देवी य समं चेव पसूया, पोट्टिलाए दारिया देवीए 0.3 उपोद्घातदिण्णा, कुमारोपोट्टिलाए, सो संवड्डइ, कलाओय गेण्हइ / अण्णया पोट्टिला अणिट्ठा जाया,णाममविण गेण्हइ, अण्णया नियुक्तिः, 0.3.7 सप्तमपव्वइयाओ पुच्छइ- अत्थि किंचि जाणह, जेणं अहं पिया होज्जा, ताओ भणंति- ण वट्टइ एयं कहेउं, धम्मो कहिओ, द्वारम् निह्नवसंवेगमावण्णा, आपुच्छइ- पव्वयामि, भणइ- जइ संबोहेसि, ताए पडिस्सुयं, सामण्णं काउं देवलोगं गया। सो राया , वक्तव्यता। मओ, ताहे पुरस्स दंसेइ कुमार, रहस्संच भिंदइ, ताहे सोऽभिसित्तो, कुमारं माया भणइ-तेतलिसुयस्स सुट्ठ वट्टेजाहि, तस्स नियुक्तिः 878 लक्षश्लोकपहावेण तंसि राया जाओ, तस्स णामं कणगज्झओ, ताहे सव्वट्ठाणेसु अमच्चो ठविओ, देवो तं बोहेइ, ण संबुज्झइ, ताहे सङ्केपः, रायाणगं विपरिणामेइजओजओ ठाइ तओ तओराया परंमुहो ठाइ, भीओ घरमागओ, सोऽवि परियणो णाढाइ, सुट्टतरं धर्मरुचिरना कुट्ट्याम्, भीओ, ताहे तालपुडं विसं खाइ, ण मरइ, कंको असी खंधे णिसिओ, ण छिंदइ, उब्बंधइ, रज्जु छिंदइ पाहाणं गलए इलापुत्रः, बंधित्ता अत्थाहं पाणियं पविट्ठो, तत्थवि थाहो जाहो, ताहे तणकूडे अग्गिं काउंपविट्ठो, तत्थविण डज्झइ, ताहे णयराओ परिज्ञायां, प्रत्याख्याने भविष्यतीति, ममोदरे पुत्रः, एनं रहस्यगतं सारयामः, समापत्त्या, पोट्टिला देवी च सममेव प्रसूते, पोट्टिलाया दारिका देव्यै दत्ता, कुमारः पोट्टिलाय, स संवर्धते, तेतलिः / कलाश्च गृह्णाति। अन्यदा पोट्टिलाऽनिष्टा जाता, नामापि न गृह्णाति, अन्यदा प्रव्रजिताः पृच्छति- अस्ति किञ्चिजानीथ येनाहं प्रिया भवेयम्, ता भणन्ति-न वर्तते एतत्कथयितुम्, धर्मः कथितः संवेगमापन्ना, आपृच्छति- प्रव्रजामि, भणति- यदि संबोधयसि, तया प्रतिश्रुतम्, श्रामण्यं कृत्वा देवलोकं गता। स राजा मृतः, तदा पौरेभ्यो दर्शयति कुमारम, रहस्यं च भिनत्ति, तदा सोऽभिषिक्तः, कुमारं माता भणति- तेतलीसुते सुष्ठ वर्तेथाः, तस्य प्रभावेण त्वमसि राजा जातः, तस्य नाम | कनकध्वजः, तदा सर्वस्थानेष्वमात्यः स्थापितः, देवस्तं बोधयति, न संबुध्यते, तदा राजानं विपरिणमयति, यतो यतस्तिष्ठति, ततस्ततो राजा पराङ्गखस्तिष्ठति, भीतो // 656 // गृहमागतः, सोऽपि परिजनो नाद्रियते, सुष्ठुतरं भीतः, तदा तालपुटं विषं खादति, न म्रियते, कङ्कोऽसिः स्कन्धे वाहितः न छिनत्ति, उद्धनाति, रजू छिनत्ति, पाषाणान् गले बदाऽस्ताघे पानीये प्रविष्टः, तत्रापि स्ताघो जातः, तदा तृणकूटेऽग्निं कृत्वा प्रविष्टः, तत्रापि न दह्यते, तदा नगरान्निर्गच्छति, -
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy