________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 655 // सकेपः, भणंति-अम्हंजावज्जीवाए अणाउट्टी,सोसंभंतो चिंतेउमारद्धो, साहविगया, जाईसंभरिया, पत्तेयबुद्धोजाओ॥अमुमेवार्थ 0.3 उपोद्घातमभिधित्सुराह नियुक्तिः, नि०- सोऊण अणाउदिअणभीओ वज्जिऊण अणगंतु / अणवज्जयं उवगओ धम्मरुई णाम अणगारो॥८७७॥ 0.3.7 सप्तम द्वारम् निह्नवश्रुत्वा आकर्ण्य, आकुट्टनं आकुट्टिश्छेदनं हिंसेत्यर्थः, न आकुट्टिः- अनाकुट्टिस्तां सर्वकालिकीमाकर्ण्य, अणभीतः अण वक्तव्यता। करण इति दण्डकधातुः, अणति- गच्छति तासु तासु जीवो योनिष्वनेनेत्यणं- पापं तद्धीतः, वर्जयित्वाऽणं तु- परित्यज्य नियुक्तिः 877-878 सावधयोगं अणवजयं उवगओ त्ति वर्जनीयः वयंः अणस्य वयंः अणवय॑स्तद्धावस्तामणवर्ण्यतामुपगतः साधुः संवृत्त / लक्षश्लोकइत्यर्थः, धर्मरुचिर्नामानगार इति गाथार्थः / / 877 // द्वारम् // साम्प्रतं परिज्ञाद्वारावयवार्थः प्रतिपाद्यत इति, तत्र कथानकं धर्मरुचिरनाप्रागुक्तम्, इदानीं गाथोच्यते कुट्याम्, नि०- परिजाणिऊण जीवे अज्जीवे जाणणापरिणाए। सावजजोगकरणं परिजाणइ सोइलापुत्तो॥ 878 // इलापुत्रः, ___ परिज्ञाय जीवानजीवांश्च जाणणापरिण्णाए ति ज्ञपरिज्ञया सावद्ययोगकरणं सावद्ययोगक्रियां परिजाणइ त्ति प्रत्याख्यानपरिज्ञया परिज्ञायां, प्रत्याख्याने स इलापुत्र इतिगाथार्थः॥ 878 // द्वारम् ॥प्रत्याख्यानद्वारम्, तत्र कथानकं- तेतलिपुरणयरे कणगरहो राया, पउमावई देवी, तेतलिः / राया भोगलोलो जाते 2 पुत्ते वियंगेइ, तेतलिसुओ अमच्चो, कलाओ पूसियारसेट्ठी, तस्स धूया पोट्टिला आगासतलगे दिट्ठा, मग्गिया, लद्धा य, अमच्चो य एगंते पउमावईय भण्णइ- एगं कहवि कुमारं सारक्खह तो तव य मम य भिक्खाभायणं // 655 // भणन्ति- अस्माकं यावज्जीवमनाकुट्टी, स संभ्रान्तश्चिन्तयितुमारब्धः, साधवोऽपि गताः, जातिः स्मृता, प्रत्येकबुद्धो जातः। तेतलीपुरे नगरे कनकरथो राजा, पद्मावती देवी, राजा भोगलोलुपः जातान् जातान् पुत्रान् व्यङ्ग्यति, तेतलीसुतोऽमात्यः, कलादः पुष्यकारः श्रेष्ठी, तस्य दुहिता पोट्टिलाऽऽकाशतले दृष्टा, मार्गिता, लब्धा च, अमात्यश्चैकान्ते पद्मावत्या भण्यते- एकं कथमपि कुमारं संरक्षय तदा तव मम च भिक्षाभाजनं ,