SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 80.3 उपोदात श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 654 // चत्तारि रिसी गंथेसतसाहस्से काउंजियसत्तुंरायाणमुवत्थिया, अम्ह सत्थाणि सुणेहि तुमं पंचमोलोगपालो, तेण भणियंकेत्तियं?, ते भणंति- सहसाहस्सियाओ संधियाओ चत्तारि, भणइ- मम रज्जं सीयइ, एवं अद्धद्धं ओसरंतं जावेकेको सिलोगो ठिओ, तंपि न सुणइ, ताहे चउहिवि णियमतपदरिसणसहितो सिलोगो कओ, स चायं- 'जीर्णे भोजनमात्रेयः, कपिलः प्राणिनांदया। बृहस्पतिरविश्वासः पञ्चालः स्त्रीषु मार्दवम्॥१॥'आत्रेय एवमाह- जीर्णे भोजनमासेवनीयमारोग्यार्थिनेति, एवं प्रत्येकं योजना कार्या, एवं सामायिकमपि चतुर्दशपूर्वार्थसंक्षेपो वर्तत इति // द्वारं। अधुनाऽनवद्यद्वारम्, तत्राऽऽख्यानकं- वसंतपुरे नगरे जियसत्तू राया धारिणी देवी तेसिं पुत्तो धम्मरुई,सोयराया थेरो ताव सोपव्वइउकामो धम्मरुइस्स रजं दाउमिच्छइ, सो माउं पुच्छइ-कीस ताओ रज्जं परिच्चयइ?, सा भणइ-संसारवद्धणं, सो भणइ- ममवि न कजं, सह पियरेण तावसो जाओ, तत्थ अमावसा होहितित्ति गंडओ उग्घोसेइ-आसमे कल्लं अमावसा होहिति तो पुप्फफलाण संगह करेह, कल्लं ण वट्टइ छिंदिउं, धम्मरुई चिंतेइ-जइ सव्वकालंण छिज्जेज्ज तो सुंदरं होज्जा / अण्णया साहू अमावासाए तावसासमस्स अदूरेण वोलेंति, ते धम्मरुई पिच्छिऊण भणइ- भगवं! किं तुझं अण्णाउट्टी णत्थि? तो अडविं जाह, ते ®चत्वार ऋषयो ग्रन्थान् शतसाहस्रान् कृवा जितशत्रु राजानमुपस्थिताः, अस्माकं शास्त्राणि शृणु त्वं पञ्चमो लोकपालः, तेन भणितं- कियत्?, ते भणन्ति - शतसाहनिकाः संहिताश्चतस्रः, भणति- मम राज्यं सीदति, एवमर्धार्धमपसरत् यावदेकैकः श्लोकः स्थितः, तमपि न शृणोति, तदा चतुर्भिरपि निजमतप्रदर्शनसहितः श्लोकः कृतः। ॐ वसन्तपुरे नगरे जितशत्रू राजा, धारणी देवी, तयोः पुत्रो धर्मरुचिः, स च राजा स्थविरस्तावत्स प्रव्रजितुकामो धर्मरुचये राज्यं दातुमिच्छति, स मातरं पृच्छति- कुतस्तातो राज्यं परित्यजति?, सा भणति- संसारवर्धनम्, स भणति- ममापि न कार्यम्, सह पित्रा तापसो जातः, तत्रामावस्या भविष्यतीति मरुक उद्घोषयति- आश्रमे कल्येऽमावास्या भविष्यति ततः पुष्पफलानां संग्रहं कुरुध्वम्, कल्ये न वर्त्तते छेत्तुम, धर्मरुचिश्चिन्तयति- यदि सर्वकालं न छिद्येत तदा सुन्दरं भवेत् / अन्यदा साधवोऽमावास्यायां तापसाश्रमस्यादूरेण व्यतिव्रजन्ति, तान् धर्मरुचिः प्रेक्ष्य भणति- भगवन्तः! किं युष्माकमनाकुट्टिास्ति?, ततोऽटवीं याथ, ते. नियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्तिः 876 लक्षश्लोकसङ्केपः, धर्मरुचिरनाकुयाम्, इलापुत्रः, परिज्ञायां, प्रत्याख्याने तेतलिः / // 654 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy