________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 653 // नि०-जो तिहि पएहि सम्मंसमभिगओसंजमंसमारूढो। उवसमविवेयसंवरचिलायपुत्तं णमंसामि // 872 // यस्त्रिभिः पदैः सम्यक्त्वंसमभिगतः प्राप्तः, तथा संयम समारूढः, कानि पदानि? उपशमविवेकसंवराः उपशम:-क्रोधादिनिग्रहः, विवेकः-स्वजनसुवर्णादित्यागः, संवर- इन्द्रियनोइन्द्रियगुप्तिरिति, तमित्थम्भूतमुपशमविवेकसंवरचिलातपुत्रं नमस्ये, उपशमादिगुणानन्यत्वाच्चिलातपुत्र एवोपशमविवेकसंवर इति,सचासौ चिलातपुत्रश्चेति समानाधिकरण इतिगाथार्थः // 872 // नि०- अहिसरिया पाएहिं सोणियगंधेण जस्स कीडीओ।खायंति उत्तमंगंतं दुक्करकारयं वंदे // 873 // अभिसृताः पद्भ्यां शोणितगन्धेन यस्य कीटिका अविचलिताध्यवसायस्य भक्षयन्त्युत्तमाङ्गम्, पद्भ्यां शिरावेधगता इत्यर्थः, तं दुष्करकारकं वन्दे इति गाथार्थः / / 873 // नि०-धीरो चिलायपुत्तो मूयइंगलियाहिंचालिणिव्व कओ।सो तहवि खज्जमाणो पडिवण्णो उत्तमं अटुं / 874 / / धीरः सत्त्वसम्पन्नश्चिलातीपुत्रः मूतिंगलियाहिं कीटिकाभिर्भक्ष्यमाणश्चालनीव कृतो यः, तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम्, शुभपरिणामापरित्यागादिति हृदयम्। नि०- अड्डाइजेहिं राइदिएहिं पत्तं चिलाइपुत्तेणं / देविंदामरभवणं अच्छरगणसंकुलं रम्मं // 875 // अर्द्धतृतीय रात्रिन्दिवैः प्राप्तं चिलातीपुत्रेण देवेन्द्रस्येव अमरभवनं देवेन्द्रामरभवनम्, अप्सरोग म्यमिति गाथार्थः // 875 // द्वारम्॥संक्षेपद्वारमधुना नि०- सयसाहस्सा गंथा सहस्स पंच य दिवड्डमेगंच। ठविया एगसिलोए संखेवो एस णायव्वो।। 876 // 0 गाथाहृदयम्. (प्र०)। 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्तिः 872-875 चिलातीपुत्रस्तुतिः। नियुक्ति: 876 लक्षश्लोकसङ्केपः। // 653 //