SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 652 // तरइ सुसुमं वहिउँ, इमेवि दुक्का, ताहे सुंसुमाए सीसंगहाय पत्थिओ, इयरे धाडिया णियत्ता, छुहाए य परियाविजंति, ताहे 0.3 उपोद्घातधणो पुत्ते भणइ- ममं मारित्ता खाह, ताहे वच्चह णयरं, ते नेच्छंति, जेट्ठो भणइ- ममं खायह, एवं जाव डहरओ, ताहे पिया | नियुक्तिः, से भणइ-मा अण्णमण्णं मारेमो, एयं चिलायएण ववरोवियं सुंसुमंखामो, एवं आहारित्ता पुत्तिमंसं / एवं साहूणवि आहारो 0.3.7 सप्तम द्वारम् निह्नवपुत्तिमंसोवमो कारणिओ, तेण आहारेण णयरं गया, पुणरवि भोगाणमाभागी जाया, एवं साहूवि णिव्वाणसुहस्स आभागी वक्तव्यता। भवति / सोवि चिलायओ सीसेण गहिएणं दिसामूढो जाओ,जाव एगं साहं पासइ आयाविंतं, तं भणइ- समासेण धम्म नियुक्तिः 871 कालिकाकहि, मा एवं चेव तुब्भविसीसंपाडेमि, तेण भणियं- उवसमविवेयसंवरं, सो एयाणि पयाणि गहाय एगते चिंतिउमारद्धो- चार्यस्तुतिः। उवसमो कायव्वो कोहाईणं , अहंच कुद्धओ, विवेगो धणसयणस्स कायव्वो, तंसीसं असिंच पाडेइ, संवरो- इंदियसंवरो। नोइंदियसंवरो य, एवं झायइ जाव लोहियगंधेण कीडिगाओ खाइउमारद्धाओ, सो ताहिं जहा चालिणी तहा कओ, जाव पायच्छिराहिं जाव सीसकरोडी ताव गयाओ, तहविण झाणाओ चलिओत्ति // तथा चामुमेवार्थं प्रतिपिपादयिषुराह - शक्नोति सुसमां वोढुम्, इमेऽपि आसन्नीभूताः, तदा सुंसुमायाः शीर्षं गृहीत्वा प्रस्थितः, इतरे धाटिता निवृत्ताः, क्षुधा च परिताप्यन्ते, तदा धनः पुत्रान् भणति- मां मारयित्वा खादत, तदा व्रजत नगरम्, ते नेच्छन्ति, ज्येष्ठो भणति- मां खादत, एवं यावल्लघुः, तदा पिता तेषां भणति- मा अन्योऽन्यं मारयाव (मीमराम), एनां चिलातेन व्यपरोपितं सुसुमां खादामः, एवमाहार्य पुत्रीमांसम् / एवं साधूनामप्याहारः पुत्रीमांसोपमः कारणिकः, तेनाहारेण नगरं गताः, पुनरपि भोगानामाभागिनो है जाताः, एवं साधवोऽपि निर्वाणसुखानामाभागिनो भवन्ति / सोऽपि चिलातः शीर्षे गृहीते (गृहीतशीर्षः) दिनढो जातः, यावदेकं साधुं पश्यति आतापयन्तम्, तं भणति समासेन धर्मं कथय, मैवमेव तवापि शीर्षं पीपतम्, तेन भणितं- उपशमविवेकसंवरम्, स एतानि पदानि गृहीत्वा एकान्ते चिन्तितुमारब्धः- उपशमः कर्त्तव्यः क्रोधादीनाम्, अहं च क्रुद्धः, विवेको धनस्वजनस्य कर्तव्यः तत् शीर्षमसिं च पातयति, संवर इन्द्रियसंवरो नोइन्द्रियसंवरश्च, एवं ध्यायति यावदुधिरगन्धेन कीटिकाः खादितुमारब्धाः, स ताभिर्यथा चालनी तथा कृतः, यावत् पादशिरातो यावत् शीर्षकरोटिका तावद्गताः, तथापि न ध्यानाचलित इति। // 652
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy