________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 651 // उग्गाहिऊण पराइणित्ता पव्वाविओ, पच्छा देवयाचोइयस्स उवगयं, दुगुंछंन मुंचइ, सण्णातया से उवसंता, अगारी णेहंण 0.3 उपोद्घातछड्डइ, कम्मणं दिण्णं, किह मे वसे होजा?,मओ देवलोए उववण्णो. सावितण्णिव्वेएण पव्वइया, अणालोइया चेव कालं नियुक्तिः, 0.3.7 सप्तमकाऊण देवलोए उववण्णा। तओ चइऊण रायगिहे णयरे धणो नाम सत्थवाहो, तस्स चिलाइया नाम चेडी, तीसे पुत्तो द्वारम् निह्नवउववण्णो, णामं से कयं चिलायगोत्ति / इयरीवि तस्सेव धणस्स पंचण्हं पुत्ताणमुवरि दारिया जाया, सुंसुमा से णामं कयं, सो वक्तव्यता। यसे बालग्गाहो दिण्णो, अणालिओ करेइ, ताहे णिच्छूढो सीहगुहं चोरपल्लिंगओ, तत्थ अग्गप्पहारी नीसंसोय, चोरसेणावई नियुक्ति: 871 कालिकामओ, सो य सेणावई जाओ, अण्णया चोरे भणइ- रायगिहे धणो णाम सत्थवाहो, तस्स धूया सुंसुमा दारिया, तहिं / चार्यस्तुतिः। वच्चामो, धणं तुम्ह सुंसुमा मज्झ, ओसोवणिं दाउं अइगओ, णामं साहित्ता धणो सह पुत्तेहिं आधरिसितो, तेऽवि तं घरं पविसित्ता धणं चेडिं च गहाय पहाविया, धणेण णयरगुत्तिया सद्दाविया, मम धूयं णियत्तेह, दव्वं तुब्भं, चोरा भग्गा, लोगो धणं गहायं णियत्तो, इयरो सह पुत्तेहिं चिलायगस्स मग्गओ लग्गो, चिलाओविदारियं गहाय णस्सइ, जाहे चिलाअओ ण उद्गाह्य पराजित्य प्रव्राजितः, पश्चाद्देवताचोदितस्योपगतम्, जुगुप्सां न मुञ्चति, सजातीयास्तस्योपशान्ताः, अगारी स्नेहं न त्यजति, कार्मणं दत्तम्, कथं मे वशे भवेत्?, मृतो देवलोक उत्पन्नः / साऽपि तन्निदेन प्रव्रजिता, अनालोचिकैव (च्यैव) कालं कृत्वा देवलोक उत्पन्ना। ततश्च्युत्वा राजगृहे नगरे धनो नाम सार्थवाहः, तस्य चिलाता नाम दासी, तस्याः पुत्र उत्पन्नः, नाम तस्य कृतं चिलातक इति / इतराऽपि तस्यैव धनस्य पञ्चानां पुत्राणामुपरि दारिका जाता, सुंसुमा तस्या नाम कृतम्, स च तस्यै बालग्राहो दत्तः, अचेष्टाः करोति, तदा निष्काशितः सिंहगुहां चौरपल्लीं गतः, तत्राग्रप्रहारी निस्तूंशश्च, चौरसेनापतिर्मृतः, स च सेनापतिर्जातः, अन्यदा चौरान भणति- राजगृहे धनो नाम सार्थवाहः, तस्य दुहिता सुंसुमा दारिका, तत्र व्रजामः, धनं युष्माकं सुंसुमा मम, अवस्वापिनीं दत्त्वाऽतिगतः, नाम साधयित्वा धनः // 651 // सह पुत्रैराधर्षितः, तेऽपि तद्हं प्रविश्य धनं चेटी च गृहीत्वा प्रधाविताः, धनेन नगरगुप्तिकाः शब्दिताः, मम दुहितरं निवर्तयत, द्रव्यं युष्माकं चौरा भग्नाः, लोको धनं गृहीत्वा निवृत्तः, इतरः सह पुत्रैश्चिलातस्य पृष्टतो लग्नश्चिलातोऽपि दारिकां गृहीत्वा नश्यति, यदा चिलातो न बोहियस्स (प्र०)। * तच्चिद्दे विक्रियाः /