SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 650 // सोहावेइ, मणुस्सेहि य रक्खावेइ। एगो य देवकुलिगो पुप्फकरंडगहत्थगओ पचूसे पविसइ, सन्नाडो वोसरिता पुप्फेहि 0.3 उपोद्घातओहाडेइ, रायावि सत्तमे दिवसे आसचडगरेणंणीति, जामि तंसमणयं मारेमि, जाति, वोल्लंतोजाव अण्णेणं आसकिसोरेणं नियुक्तिः, सह पुप्फेहि उक्खिविया खुरेणं मुहं सण्णा अइगआ, तेण णातं जहा मारेज्जामि, ताहे दंडाण अणापुच्छाए णियत्तिउमारद्धो | 0.3.7 सप्तम द्वारम् निह्नवते जाणंति दंडा- नूणं रहस्सं भिण्णं, जाव घरं ण पवेसइ ताव गेण्हामो, गहिओ, इयरो यराया आणीओ, ताहे तेण कुंभीए वक्तव्यता। सुणए छुभित्ता बारं बद्धं, हेट्ठा अग्गी जालिओ, ते सुणया ताविज्जन्ता तं खंडाखंडेहिं छिंदंति / एवं सम्मावाओ कायव्वो, नियुक्ति: 871 कालिकाजहा कालगन्जेणं // तथा चामुमेवार्थमभिधित्सुराह चार्यस्तुतिः। नि०- दत्तेण पुच्छिओ जो जण्णफलं कालओ तुरुमिणीए। समयाए आहिएणं संमं वुइयं भदंतेणं / / 871 // दत्तेन धिग्जातिनृपतिना पृष्टो यो यज्ञफलं कालको मुनिस्तुरुमिण्यां नगर्यां तेन समतयाऽऽहितेन मध्यस्थतया गृहीतेन, इहलोकभयमनपेक्ष्य संमं वुइयं भयंतेणं ति सम्यगुदितं भदन्तेन, मा भूद् मद्वचनादधिकरणप्रवृत्तिरिति गाथार्थः॥ 871 // द्वारम् / / समासद्वारमिदानीम्, तत्र कथानकं-खिइपइट्ठिए णगरे एगो धिज्जाइओ पंडियमाणी सासणं खिंसइ,सो वाए पइण्णाए शोधयति, मनुष्यैश्च रक्षयति। एकश्च देवकुलिकः- हस्तगतपुष्पकरण्डकः प्रत्यूषसि प्रविशति, संज्ञाकुलो व्युत्सृज्य पुष्पैराच्छादयति, राजाऽपि सप्तमे दिवसे. अश्वसमूहेन निर्गच्छति, यामि तं श्रमणकं मारयामि, याति, व्यतिव्रजन् यावदन्येनाश्वकिशोरेण सह पुष्पैरुत्क्षिप्ता खुरेण मुखं संज्ञाऽतिगता, तेन ज्ञातं यथा मार्ये, तदा दण्डिकाननापृच्छय निवर्तितुमारब्धः, ते जानन्ति दण्डिकाः- नून रहस्यं भिन्नम्, यावद्हं न प्रविशति तावह्नीमः, गृहीतः, इतरश्च राजा आनीतः, तदा तेन कुम्भ्यां शुनः क्षिप्त्वा द्वारं बद्धम्, अधस्तादग्निालितः, ते श्वानस्ताप्यमानास्तं खण्डशश्छिन्दन्ति / एवं सम्यग्वादः कर्त्तव्यः, यथा कालकार्येण। 0 क्षितिप्रतिष्ठिते नगरे एको धिग्जातीयः पण्डितम्मन्यः शासनं निन्दति, स वादे प्रतिज्ञया महत्थो (प्र०) // पोडो (प्र०)। // 650 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy