________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 649 // मेतार्यऋषिं नमस्य इति गाथाभिप्रायः॥ 870 // द्वारम् // इदानीं सम्यग्वादस्तत्र कथानकं-"तुरुविणीए णयरीए जियसत्तू 0.3 उपोद्घातराया, तत्थ भद्दा धिज्जाइणी, पुत्तो से दत्तो, मामगो से अज्जकालगो तस्स दत्तस्स सोअ पव्वइओ। सो दत्तो जूयपसंगी | नियुक्तिः, मज्जपसंगी य, उल्लगिउमारद्धो, पहाणो दंडो जाओ, कुलपुत्तए भिंदित्ता राया धाडिओ, सो य राया जाओ, जण्णा णेण | 0.3.7 सप्तम द्वारम् निह्नवसुबह जट्ठा। अण्णता तं मामगं पेच्छइ, अह भणइ- तुट्ठो धम्मं सुणेमित्ति, जण्णाण किं फलं?, सो भणइ-किं धम्म वक्तव्यता। पुच्छसि?, धम्मं कहेइ, पुणोवि पुच्छइ, णरगाणं पंथं पुच्छसि?, अधम्मफलं साहइ, पुणोवि पुच्छइ, असुभाणं कम्माणं नियुक्ति: 870 मेतार्यस्तुतिः। / उदयं पुच्छसि?,तं पिपरिकहेइ, पुणोवि पुच्छइ, ताहे भणइ-णिरया फलंजण्णस्स, कुद्धो भणइ-को पच्चओ?,जहा तुम सत्तमे दिवसे सुणयकुंभीए पच्चिहिसि, को पच्चओ?, जहा तुज्झ सत्तमे दिवसे सण्णा मुहं अइगच्छिहिति, रुट्ठो भणइ-तुज्झ8 को मच्चू ?, भणइ- अहं सुइरं कालं पव्वलं काउं देवलोगं गच्छामि, रुट्ठो भणइ-रुंभह, ते दंडा निविण्णा, तेहिं सो चेव राया आवाहिओ-एहि जाव एयं ते बंधित्ता अप्पेमो,सोय पच्छन्नो अच्छइ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायपथं 0 तुरुमिण्यां नगर्यां जितशत्रू राजा, तत्र भद्रा धिग्जातीया, पुत्रस्तस्या दत्तः, मातुलोऽथार्यकालकस्तस्य दत्तस्य, स च प्रव्रजितः। स च दत्तो द्यूतप्रसङ्गी मद्यप्रसङ्गी च, अवलगितुमारब्धः, प्रधानो दण्डिको जातः, कुलपुत्रान् भेदयित्वा राजा निष्काशितः, स च राजा जातः, यज्ञा अनेन सुबहव इष्टाः। अन्यदा मातुलं | प्रेक्षते, अथ भणति-तुष्टो धर्मं शणोमीति, यज्ञानां किं फलं?, सभणति- किं धर्म पृच्छसि?, धर्मं कथयति, पुनरपि पृच्छति, नरकाणां पन्थानं पृच्छसि?, अधर्मफलं कथयति, पुनरपि पृच्छति, अशुभानां कर्मणामुदयं पृच्छसि?, तमपि परिकथयति, पुनरपिं पृच्छति, तदा भणति- नरकाः फलं यज्ञस्य, क्रुद्धो भणति- कः प्रत्ययः?, यथा त्वं सप्तमदिवसे श्वकम्भ्यां पक्ष्यसे, कः प्रत्ययः?. यथा तव सप्तमे दिवसे संज्ञा मुखमतिगमिष्यति, रुष्टो भणति- तव कथं मृत्युः?, भणति- अहं सुचिरं कालं भणति- अहं सचिरं कालं // 649 // प्रव्रज्यां कृत्वा देवलोकं गमिष्यामि, रुष्टो भणति- रुन्द्ध, ते दण्डिका निर्विण्णाः, तैः स चैव राजाऽऽहूतः- एहि यावदेनं तुभ्यं बद्धाऽर्पयामः, स च प्रच्छन्नस्तिष्ठति, तस्य दिवसा विस्मृताः, सप्तमे दिवसे राजपथं -* कया (प्र०)।