SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 648 // तस्स एगाए वायाए भिक्खा ण णीणिया, सो य अइगओ, ते य जवा कोंचएण खाइया, सो आगओ ण पेच्छइ, रणो य 0.3 उपोद्घातचेतियच्चणियवेला ढुक्कड़, अज्ज अट्ठिखंडाणि कीरामित्ति, साधु संकइ, पुच्छइ, तुण्हिक्को अच्छइ, ताहे सीसावेढेण बंधति, नियुक्तिः, 0.3.7 सप्तमभणिओ य-साह जेणं गहिया, तहा आवेढिओ जहा अच्छीणि भूमीए पडियाणि, कोंचओ य दारुं फोडेतेण सीलिंकाए द्वारम् निह्नवआहओ गलए, तेण वन्ता, लोगो भणइ- पाव! एए ते जवा, सोवि भगवं कालगओ सिद्धो य, लोगो आगओ, दिट्ठो वक्तव्यता। मेत्तज्जो, रण्णो कहियं, वज्झाणि आणत्ताणि, दारं ठइत्ता पव्वइयाणि भणंति- सावग! धम्मेण वड्डाहि, मुक्काणि, भणइ नियुक्तिः 869-870 जइ उप्पव्वयह तो भे कविल्लीएकडेमि, एवं समइयं अप्पए य परे य कायव्वं / तथा च कथानकाथैकदेशप्रतिपादनायाह मेतार्यस्तुतिः। नि०- जो कोंचगावराहे पाणिदया कोंचगंतु णाइक्खे।जीवियमणपेहतं मेयजरिसिं णमंसामि // 869 // यः क्रौञ्चकापराधे सति प्राणिदयया क्रौञ्चकं तु क्रौञ्चकमेव नाचष्टे, अपितु स्वप्राणत्यागं व्यवसितः, तमनुकम्पया / जीवितमनपेक्षमाणं मेतार्यऋषिं नमस्य इति गाथार्थः / / 869 // नि०-णिप्फेडियाणि दोण्णिवि सीसावेढेण जस्स अच्छीणि ।ण य संजमाउ चलिओ मेयजो मंदरगिरिव्व // 870 // निष्कासिते भूमौ पातिते द्वे अपि शिरोबन्धनेन यस्याक्षिणी, एवमपि कदीमानोऽनुकम्पया न च नैव संयमाच्चलितो यस्तं तस्यैकया वाचा भिक्षा नानीता, स चातिगतः, ते च यवाः क्रौश्चेन खादिताः, स आगतो न प्रेक्षते, राज्ञश्च चैत्यार्चनिकावेला ढौकते, अद्यास्थिखण्डानि क्रिये इति, साधु शङ्कते, पृच्छति, तूष्णीकस्तिष्ठति, तदा शिरआवेष्टनेन बध्नाति, भणितश्च- कथय येन गृहीताः, तथाऽऽवेष्टितो यथाऽक्षिणी भूमौ पतिते, क्रौशश्च दारु पाटयता 8 // 648 // शलाकयाऽऽहतो गले, तेन वान्ताः, लोको भणति-पाप! एते ते यवाः, सोऽपि भगवान् कालगतः सिद्धश्च, लोक आगतः, दृष्टो मेतार्यः, राज्ञः कथितं वध्या आज्ञप्ताः,8 द्वारं स्थगित्वा प्रव्रजिता भणन्ति- श्रावक धर्मेण वर्धस्व, मुक्ताः, भणति- यदि उत्प्रव्रजत तदा भवतः कटाहे कथयिष्यामि / एवं समयिकमात्मनि परस्मिंश्च कर्त्तव्यम्। * अट्ठ (प्र०)। * केण (प्र०)। ताहे (प्र०)।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy