________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 647 // 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 868 मुनित्वस्वरूपम्। छगलओ दिण्णो, सो रयणाणि वोसिरइ, तेण रयणाण थालं भरियं, तेण पिया भणिओ रण्णो धूयं वरेहि, रयणाणं थालं भरेत्ता गओ, किं मग्गसि?, धूयं, णिच्छूढो, एवं थालं दिवसे 2 गेण्हइ, ण य देइ, अभओ भणइ-कओ रयणाणि?, सो भणइ- छगलओ हगइ, अम्हवि दिजउ, आणीओ, मडगगंधाणि वोसिरइ, अभओ भणइ- देवाणुभावो, किं पुण?, परिक्खिज्जउ, किह?, भणइ- राया दुक्खं वेब्भारपव्वतं सामिं वंदओ जाति, रहमग्गं करेहि, सो कओ, अज्जवि दीसइ, भणिओ-पागारं सोवण्णं करेहि, कओ, पुणोवि भणिओ-जइ समुदं आणेसि तत्थ ण्हाओ सुद्धो होहिसि तो ते दाहामो, आणीओ, वेलाए ण्हाविओ, विवाहो कओ सिवियाए हिंडतेण, ताओवि से अण्णाओ आणियाओ, एवं भोगे भुंजति बारस वरिसाणि, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिण्णाणि य, चउव्वीसाए वासेहिं सव्वाणिवि पव्वइयाणि, णवपुव्वी जाओ, एकल्लविहारपडिमं पडिवण्णो, तत्थेव रायगिहे हिंडइ, सुवण्णकारगिहमागओ, सो य सेणियस्स सोवणियाणं जवाणमट्ठसतं करेइ, चेइयच्चणियाए परिवाडिए सेणिओ कारेइ तिसंझं, तस्स गिहंसाहू अइगओ, छगलको दत्तः, स रत्नानि व्युत्सृजति, तेन रत्नानां स्थालो भृतः, तेन पिता भणितः- राज्ञो दुहितरं वृणुष्व, रत्नैः स्थालं भृत्वा गतः, किं मार्गयसि?, दुहितरम्, तिरस्कृतः, एवं स्थालं दिवसे 2 गृह्णाति, न च ददाति, अभयो भणति- कुतो रत्नानि?, स भणति- छगलो हदति अस्मभ्यमपि ददातु, आनीतः, मृतकगन्धानि व्युत्सृजति, अभयो भणति- देवानुभावः, किं पुनः? परीक्ष्यते, कथं?, भणति- राजा दुःखं वैभारपर्वतं स्वामिवन्दको याति, रथमार्ग कुरु, स कृतः, अद्यापि दृश्यते, भणितः- प्राकारं सौवर्णं कुरु, कृतः, पुनरपि भणितः- यदि समुद्रमानयसि तत्र स्नातः शुद्धो भविष्यसि तदा ते दास्यामः, आनीतः, वेलायां स्नापितो, विवाहः कृतः शिबिकया हिण्डमानेन, ता अपि तस्यान्या आनीताः, एवं भोगान् भुनक्ति द्वादश वर्षाणि, पश्चाबोधितः, महेलाभिरपि द्वादश वर्षाणि मार्गितानि दत्तानि च, चतुर्विंशत्या वर्षेः सर्वेऽपि प्रव्रजिताः, नवपूर्वी जातः, एकाकिविहारप्रतिमा प्रतिपन्नः, तत्रैव राजगृहे हिण्डते, सुवर्णकारगृहमानगतः, स च श्रेणिकस्य सौवर्णिकानां यवानामष्टशतं करोति, चैत्यार्चनिकाय परिपाट्या श्रेणिकः कारयति त्रिसन्ध्यम्, तस्य गृहं साधुरतिगतः, - // 647 //