SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ तेहिं से चेल्लओ दिण्णो, सोतं पुरोहियघरं दंसित्ता पडिगओ, इमोवि तत्थेव पइट्ठो वड्डवड्डेणं सद्देणं धम्मलाभेइ, अंतउरिआओ 0.3 उपोद्घातनिग्गयाओ हाहाकारं करेंतीओ, सो वड्डवड्डेणं सद्देणं भणइ- किं एयं साविएत्ति, ते णिग्गया बाहिं बारं बंधंति, पच्छा | नियुक्तिः, | 0.3.7 सप्तमभणंति- भगवं! पणच्चसु, सो पडिग्गहं ठवेऊण पणच्चिओ, ते ण याणंति वाएउं, भणंति- जुज्झामो, दोवि एक्कसरा ते द्वारम् निह्नवआगया, मम्मेहिं आहया, जहा जंताणि तहा खलखलाविआ, तओ णिसिटुं हणिऊण बाराणि उग्घाडित्ता गओ, उज्जाणे |वक्तव्यता। अच्छति, राइणो कहियं, तेण मग्गाविओ, साहू भणंति- पाहूणओ आगओ, ण याणामो, गवसंतेहिं उज्जाणे ट्ठिो, राया नियुक्ति: 868 मुनित्वगओ खामिओ य, णेच्छइ मोत्तुं, जइ पव्वयंति तो मुयामि, ताहे पुच्छिया, पडिसुयं, एगत्थ गहाय चालिया जहा सट्ठाणे स्वरूपम्। ठिया संधिणो, लोयं काऊण पव्वाविया, रायपुत्तो सम्मं करेति मम पित्तियत्तोत्ति, पुरोहियसुयो दुगंछइ-अम्हे एएण कवडेण पव्वाविया, दोवि मरिऊण देवलोगं गया, संगारं करेंति- जो पढमंचयइ तेण सो संबोहेयव्वो, पुरोहियसुओ चइऊण तीए / दुगुंछाए रायगिहे मेईए पोट्टे आगओ, तीसे सिट्ठिणी वयंसिया, सा किह जाया!, सा मंसं विक्किणइ, ताए भण्णइ- मा. - तैस्तस्मै क्षुल्लको दत्तः, स तत्पुरोहितगृहं दर्शयित्वा प्रतिगतः, अयमपि तत्रैव प्रविष्टो बृहता बृहता शब्देन धर्मलाभयति, अन्तःपुर्यो निर्गता हाहाकारं कुर्वत्यः, स. बृहता बृहता शब्देन भणति- किमेतत् श्राविके? इति, तौ निर्गतौ बहिर बध्नीतः, पश्चात् भणतः- भगवन्! प्रनतय, स प्रतिग्रहं स्थापयित्वा प्रनर्तितः, तौ न जानीतो वादयितुम्, भणतः- युध्यावहे, द्वावपि तौ सहैवागतो, मर्मस्वाहतौ, यथा यन्त्राणि तथा अस्थिरसन्धिकौ कृतौ, ततो निसृष्टं हत्वा द्वाराणि उद्घाट्य गतः, उद्याने तिष्ठति, राज्ञे कथितम्, तेन मार्गितः, साधवो भणन्ति- प्राघूर्णक आगतः, न जानीमः, गवेषयद्भिद्याने दृष्टः, राजा गतः क्षामितश्च, नेच्छति मोक्तुम्, यदि प्रव्रजतस्तदा / मुञ्चामि, तदा पृष्टी, प्रतिश्रुतम्, एकत्र गृहीत्वा चालितौ यथा स्वस्थाने सन्धयः स्थिताः, लोचं कृत्वा प्रव्राजितौ, राजपुत्रः सम्यक् करोति- मम पैतृक (पितृव्यः) इति, पुरोहितसुतो जुगुप्सते- आवामेतेन कपटेन प्रव्राजितौ, द्वावपि मृत्वा देवलोकं गतौ, सङ्केतं कुरुतः यः प्रथमं च्यवते तेन स संबोद्धव्यः, पुरोहितसुतश्च्युत्वा तया / जुगुप्सया राजगृहे मातङ्ग्या उदरे आगतः, तस्याः श्रेष्ठिनी वयस्या, सा कथं जाता?, सा मांसं विक्रीणाति, तया भण्यते मा-D* संगरं (प्र०)। * आयातो (प्र०)। II EX
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy