SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ भाष्य वृत्तियुतम् 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 868 मुनित्वस्वरूपम्। श्रीआवश्यक पट्ठविजासि, जड़ विरावेमि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसज्जिओ, पियदसणाए दिट्ठो, भणइ-पेच्छामि नियुक्ति लणं ति, तीए अप्पितो, पुव्वंणाए विसमक्खिया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति श्रीहारिक पडिअप्पिओ, चेडीए ताए गंतूण रण्णो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेण चिंतियं-किह अहं एतेहिं छुहाइएहिं खाइस्सं?, तेण दुहा काऊण तेसिं दोण्हवि सो दिण्णो, ते खाइउमारद्धा, जाव विसवेगा आगंतुं पव्वत्ता, राइणा भाग-२ | // 644 // संभंतेण वेज्जा सद्दाविता, सुवण्णं पाइया, सजा जाया, पच्छा दासी सद्दाविया, पुच्छिया भणइ-ण केणवि दिट्ठो, णवरं एयाणं मायाए परामुट्ठो, सासदाव्विया भणिया-पावे! तदाणेच्छसि रज्जं दिजंतं, इयाणिमिमि णाहं ते अकयपरलोयसंबलो संसारे छूढो होतोत्ति तेसिं रज्जं दाऊण पव्वइओ। अण्णया संघाडओ साहूण उज्जेणीओ आगओ, सो पुच्छिओ- तत्थ णिरुवसग्गं?, तेभणंति-णवरं रायपुत्तोपुरोहियपुत्तोय बाहिन्ति पासंडत्थेसाहूणो य,सोगओ अमरिसेणंतत्थ, विस्सामिओ साहूहि, ते य संभोइया साहू, भिक्खावेलाए भणिओ-आणिज्जउ, भणइ- अत्तलाभिओ अहं, णवरं ठवणकुलाणि साहह, - प्रस्थापयेर्यद् भक्षयामि, सूदेन सिंहकेशरिको मोदकञ्चेट्या हस्तेन विसृष्टः, प्रियदर्शनया दृष्टः, भणति- प्रेक्षे तमिति, तयाऽर्पितः, पूर्वमनया विषम्रक्षितौ हस्तौ कृतौ, ताभ्यां स विषेण म्रक्षितः, पश्चात् भणति- अहो सुरभिर्मोदक इति प्रत्यर्पितः, चेट्या तया गत्वा राज्ञे समर्पितः, तौ च द्वावपि कुमारौ राजसकाशे तिष्ठतः, तेन चिन्तितं- कथमहमेतयोः क्षुधार्त्तयोः खादयामि?, तेन द्विधा कृत्वा ताभ्यां द्वाभ्यां स दत्तः तौ खादितुमारब्धौ, यावत् विषवेगा आगन्तुं प्रवृत्ताः, राज्ञा संभ्रान्तेन वैद्याः शब्दिताः, सुवर्णं पायितौ, सज्जौ जातौ, पश्चाद्दासी शब्दिता, पृष्टा भणति- न केनापि दृष्टः नवरमेतयोर्मात्रा परामृष्टः, सा शब्दिता भणिता- पापे! तदा नैषीद्राज्य दीयमानम्, इदानीमनेनाहं त्वयाऽकृतपरलोकशम्बलः संसारे क्षिप्तोऽभविष्यदिति तयो राज्यं दत्त्वा प्रव्रजितः। अन्यदा संघाटकः साध्वोरुज्जयिनीत आगतः, स पृष्टस्तत्र निरुपसर्गम्, तौ भणतः- नवरं राजपुत्रः पुरोहितपुत्रश्च बाधेते पाषण्डस्थान् साधूंश्च, स गतोऽमर्षेण तत्र, साधुभिर्विश्रमितः, ते च सांभोगिकाः साधवो भिक्षावेलायां भणितः आनीयतां?, भणति- आत्मलब्धिकोऽहम्, नवरं स्थापनाकुलानि कथयत,, ||644 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy