________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 641 // |वक्तव्यता। णगरे पंच पंडवा, तेसिं तस्स य वइरं, तेहिं तस्स दमदमंतस्स जरासंघमूलं रायगिहं गयस्स सो विसयो लूडितो दड्डो य, 0.3 उपोद्घातअण्णदा दमदंतो आगओ, तेण हत्थिणापुरं रोहितं, ते भएण ण णिति,तओ दमदंतेण ते भणिया-सियाला चेव सुण्ण- नियुक्तिः, गविसए जहिच्छियं आहिंडह, जाव अहं जरासंघसगासंगओ ताव मम विसयं लुडेह, इदाणिं णिप्फिडह, ते ण णिति ताहे. 0.3.7 सप्तम द्वारम् निह्नवसविसयं गओ। अण्णया णिविण्णकामभोगो पव्वइओ, तओ एगल्लविहारं पडिवण्णो विहरंतो हत्थिणापुरं गओ, तस्स। बाहिं पडिमं ठिओ, जुहिट्ठिलेण अणुजत्ताणिग्गएण वंदिओ, पच्छा सेसेहिवि चउहि पंडवेहिं वंदिओ, ताहे दुजोधणो नियुक्तिः८६५ सम्यक्त्वश्रुतः आगतो, तस्स मणुस्सेहिं कहियं जहा- एस सो दमदंतो, तेण सो मातुलिंगेण आहओ, पच्छा खंधावारेण एंतेण पत्थरं 2 | (7) देश (6) खिवंतेण पत्थररासीकओ, जुधिट्ठिलो नियत्तो पुच्छइ- एत्थ साहू आसि कहिं सो?, लोएण कहियं- जहा एसो पत्थररासी सर्व (8) विरतिदुजोहणेण कओ, ताहे सो अंबाडिओ,ते य अवणिया पत्थरा, तेल्लेण अब्भंगिओ खामिओ य। तस्स किर भगवओ निरुक्तयः, दमदंतस्स दुजोहणे पंडवेसु य समो भावो आसि, एवं कातव्वं // अमुमेवार्थं प्रतिपादयन्नाह भाष्यकार: दमदन्ताद्याः (८)दृष्टान्ताः / नगरे पञ्च पाण्डवाः, तेषां तस्य च वैरम्, तैस्तस्य दमदन्तस्य जरासन्धमूलं राजगृहं गतस्य स विषयो लुण्डितो दग्धश्च, अन्यदा दमदन्त आगतः, तेन हस्तिनागपुरं रुद्धम्, ते भयेन न निर्यान्ति, ततो दमदन्तेन ते भणिताः- शृगाला इव शून्यविषये यथेच्छमाहिण्डध्वम्, यावदहं जरासन्धसकाशं गतस्तावन्मम विषयं लुण्टयत, इदानीं निर्गच्छत, ते न निर्गच्छन्ति तदा स्वविषयं गतः। अन्यदा निर्विण्णकामभोगः प्रव्रजितः, तत एकाकिविहारं प्रतिपन्नो विहरन् हस्तिनागपुरं गतः, तस्मात् बहिः प्रतिमया : स्थितः। युधिष्ठिरेणानुयात्रानिर्गतेन वन्दितः, पश्चात् शेषैरपि चतुर्भिः पाण्डवैर्वन्दितः, तदा दुर्योधन आगतः, तस्य मनुष्यैः कथितं- यथा एष स दमदन्तः, तेन स8 बीजपूरेणाहतः, पश्चात्स्कन्धावारेणागच्छता प्रस्तरं 2 क्षिपता प्रस्तरराशीकृतः, युधिष्ठिरो निवृत्तः पृच्छति-साधुरत्रासीत् कसः?,लोकेन कथितं- यथैष प्रस्तरराशिदुर्योधनेन कृतः, तदा स निर्भर्त्सतः, ते चापनीताः प्रस्तराः, तैलेनाभ्यङ्गितः क्षमितश्च / तस्य किल भगवतो दमदन्तस्य दुर्योधने पाण्डवेषु च समभाव आसीत्, एवं कर्त्तव्यम् / * आहिंडिया (प्र०)। // 641 //