________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 640 // वक्तव्यता। सामायिक इति रागद्वेषान्तरालवर्ती समः मध्यस्थ उच्यते, अय गता' विति अयनं अयः- गमनमित्यर्थः, समस्य अयः 0.3 उपोद्धातसमायः स एव विनयादिपाठात् स्वार्थिकष्ठक्प्रत्ययोपादानात् सामायिकम्, एकान्तोपशान्तिगमनमित्यर्थः, समयिकं समिति 0.3.7 सप्तमसम्यक्शब्दार्थ उपसर्गः, सम्यगयः समयः- सम्यग् दयापूर्वकं जीवेषु गमनमित्यर्थः, समयोऽस्यास्तीति, अत इनि ठना (पा० द्वारम् निह्नव५-२-११५) विति ठन् समयिकम्, सम्यग्वादः रागादिविरहः सम्यक् तेन तत्प्रधानं वा वदनं सम्यग्वादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः ‘असु क्षेपण' इति असनं आसः- क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं समासः, नियुक्तिः 865 सम्यक्त्वश्रुतः अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पदत्रयप्रतिपत्तिवृत्त्या क्षेपः समासः, संक्षेपः संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिक (7) देश (6) महार्थं च द्वादशाङ्गपिण्डार्थत्वात्, अनवद्यं चेति अवद्यं पापमुच्यते नास्मिन्नवद्यमस्तीत्यनवद्यं सामायिकमिति, परिः सर्व(८) विरतिसमन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च, त एते सामायिक निरुक्तयः, पर्याया अष्टाविति गाथार्थः / / 864 // एतेषामष्टानामप्यर्थानामनुष्ठातॄन् यथासङ्खयेनाष्टावेव दृष्टान्तभूतान् महात्मनः प्रति-8 दमदन्ताद्याः पादयन्नाह नि०- दमदंते मेयजे कार्लयपुच्छा चिलाय अत्तेयं / धम्मरुइ इला तेयलि सामाइए अट्ठदाहरणा // 865 / / . दमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टावुदाहरणानीति गाथासमुदायार्थः / / 865 // अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देशं निर्देश इति सामायिकमर्थतो दमदन्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्यकालमनुष्याणां संवेगजननार्थं कथ्यते- हत्थिसीसएणगरे राया दमदंतो नाम, इओ य गयपुरे (c) इण गतौ इति (प्र०)। 0 आयः (प्र०)10 उपशमविवेकसंवररूपं / 0 हस्तिशीर्षे नगरे राजा दमदन्तो नाम, इतश्च गजपुरे * दमदमंतो (प्र०)। (८)दृष्टान्ताः / // 640 //