SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 639 // नि०-सम्मद्दिट्टि असमोहो सोही सब्भावदसणं बोही अविवजओसुदिहित्ति एवमाई निरुत्ताई।।८६१ // सम्यक् इति प्रशंसार्थः, दर्शनं- दृष्टिः, सम्यग्- अविपरीता दृष्टिः- सम्यग्दृष्टिः, अर्थानामिति गम्यते, मोहनं मोहःवितथग्रहः न मोहः अमोहः- अवितथग्रहः, शोधनं- शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः, सत्- जिनाभिहितं प्रवचनं तस्य भावः सद्भावः तस्य दर्शनं- उपलम्भः सद्भावदर्शनमिति, बोधनं बोधिरित्यौणादिक इत्, परमार्थसम्बोध इत्यर्थः, अतस्मिंस्तदध्यवसायो विपर्ययः न विपर्ययः अविपर्ययः, तत्त्वाध्यवसाय इत्यर्थः, सुशब्दः प्रशंसायाम्, शोभना दृष्टिः सुदृष्टिरिति, एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः॥ 861 // श्रुतसामायिकनिरुक्तिप्रदर्शनायाऽऽह नि०- अक्खर सन्नी संमं सादियं खलु सपज्जवसियं च / गमियं अंगपविटुं सत्तवि एए सपडिवक्खा // 862 // इयं च गाथा पीठे व्याख्यातत्वान्न विवियते॥ देशविरतिसामायिकनिरुक्तिमाहनि०-विरयाविरई संवुडर्मसंवुडे बोलपंडिए चेव / देसेक्कदेसविरई अणुधम्मो अगारंधम्मोय // 863 // विरमणं विरतम्, भावे निष्ठाप्रत्ययः,न विरतिः- अविरतिः, विरतंचाविरतिश्च यस्यां निवृत्तौसा विरताविरतिः,संवृतासंवृताः सावधयोगा यस्मिन् सामायिके तत् तथा, संवृतासंवृताः- स्थगितास्थगिताः परित्यक्तापरित्यक्ता इत्यर्थः, एवं बालपण्डितम्, उभयव्यवहारानुगतत्वाद्, देशैकदेशविरतिः प्राणातिपातविरतावपि पृथिवीकायाद्यविरतिर्गृह्यते, अणुधर्मो बृहत्साधुधर्मापेक्षया देशविरतिरिति, अगारधर्मश्चेति न गच्छन्तीत्यगा:- वृक्षास्तैःकृतमगारं- गृहं तद्योगादगार:- गृहस्थः तद्धर्मश्चेति गाथार्थः॥ 863 // सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाह नि०-सामीइयं समइयंसम्मावाओ समास संखे वो / अर्णवजं च परिण्णा पञ्चक्खाणे यते अट्ठ / 864 // 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 861 सम्यक्त्वश्रुतः। नियुक्तिः 862-864 सम्यक्त्वश्रुतः (7) देश (6) सर्व (8) विरतिनिरुक्तयः, दमदन्ताधाः (८)दृष्टान्ताः / // 639 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy