SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० नियुक्तिः, वृत्तियुतम् |वक्तव्यता। भाग-२ // 638 // स्पर्शनाद्वारमधुना, तत्रेयं गाथा 0.3 उपोद्धात नि०- सम्मत्तचरणसहिया सव्वं लोगं फुसे णिरवसेसं / सत्त य चोद्दसभागे पंच य सुयदेसविरईए॥८५९॥ सम्यक्त्वचरणसहिताः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वं लोकं स्पृशन्ति, किं बहिर्व्याप्त्या?, नेत्याह- निरवशेष 0.3.7 सप्तम द्वारम् निह्नवअसङ्ख्यातप्रदेशमपि, एते च केवलिमसमुद्धातावस्थायामिति, जघन्यतस्त्वसङ्खयेयभागमिति / तथा- सत्त य चोद्दसभागे पंच य सुयदेसविरईए त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान्स्पृशन्ति, अनुत्तरसुरेष्विलिकागत्या समुत्पद्यमानाः, चशब्दात् / नियुक्तिः 859-860 पञ्च तमःप्रभायां देशविरत्या सहिताः पञ्च चतुर्दशभागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः, चशब्दात् व्यादींश्चान्यत्रेति, सम्यक्त्वअधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः॥ 859 // एवं क्षेत्रस्पर्शनोक्ता, साम्प्रतं स्थितिः, प्रतिपत्तभावस्पर्शनोच्यते-किं श्रुतादिसामायिकं? कियद्भिर्जीवैः स्पृष्टमित्याह प्रतिपन्नप्रतिनि०-सव्वजीवेहिंसुयंसम्मचरित्ताईसव्वसिद्धेहिं / भागेहि संखेजेहिं फासिया देसविरईओ।। 860 // पतितानासर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैःसामान्यश्रुतं स्पृष्टम्, सम्यक्त्वचारित्रे सर्वसिद्धेः स्पृष्टे, तदनुभवमन्तरेण सिद्धत्वानुपपत्तेः, तत्सङ्कया। भागैरसङ्घयेयैः सिद्धभागैःस्पृष्टा देशविरतिस्तु, इदमत्र हृदयं-सर्वसिद्धानांबुद्ध्याऽसङ्ख्येयभागीकृतानामसङ्खयेयभागैर्भागोनैर्देशविरतिः स्पृष्टा, असङ्खयेयभागेन तु न स्पृष्टा, यथा मरुदेवास्वामिन्येति गाथार्थः॥८६०॥ द्वारम् // इदानीं निरुक्तिद्वारम्, चतुर्विधस्यापिसामायिकस्य निर्वचनम्, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्तिः, तत्र सम्यक्त्वसामायिकनिरुक्तिम // 638 // भिधित्सुराह 0 प्रतिप्रदेशव्याप्त्येत्यर्थः। मल्पबहुत्व
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy