SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 637 // सम्यक्त्वदेशविरतिमन्तः मतुब्लोपात् सम्यक्त्वदेशविरतास्तेषां तत्सामायिकद्वयं प्रतिपत्तिमङ्गीकृत्य भवानां प्रक्रान्तत्वात् / 0.3 उपोद्घातक्षेत्रपल्योपमस्यासङ्ख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः, जघन्यतस्त्वेकः, अष्टौ भवाः चारित्रे विचार्ये, नियुक्तिः, 0.3.7 सप्तमउत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिध्यतीति, जघन्यतस्त्वेक एव, अणंतकालंच सुयसमए त्ति 'अनन्तकालः' अनन्तभव द्वारम् निह्नवरूपस्तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यस्त्वेकभवमेव, मरुदेवीवेति गाथार्थः // 856 // वक्तव्यता। नियुक्तिः द्वारम् ॥साम्प्रतमाकर्षद्वारमधिकृत्याह 857-858 नि०-तिण्ह सहस्सपुहुत्तं सयप्पुहुत्तं च होइ विरईए। एगभवे आगरिसा एवतिया होंति नायव्वा // 857 // सम्यक्त्व स्थितिः, आकर्षणं आकर्ष:- प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, तत्र त्रयाणां- सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्र प्रतिपत्तृपृथक्त्वम्, पृथक्त्वमिति द्विप्रभृतिरा नवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्या उत्कृष्टतः, प्रतिपन्नप्रतिजघन्यतस्त्वेक एवेति गाथार्थः॥८५७॥ पतिताना मल्पबहुत्वं नि०-तिण्ह सहस्ससमसंखा सहसपुहुत्तं च होइ विरईए।णाणभवे आगरिसा एवइया होंति णायव्वा / / 858 // तत्सङ्घया। त्रयाणां- सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्राण्यसङ्ख्येयानि, सहस्रपृथक्त्वं च भवति विरतेः, एतावन्तो नानाभवेष्वाकर्षाः / / अन्ये पठन्ति-दोण्ह सहस्समसंखा'तत्रापि श्रुतसामायिकंसम्यक्त्वसामायिकानान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः / इयंभावना- त्रयाणां होकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम्, भवाश्च पल्योपमासङ्खयेय // 637 // भागसमयतुल्याः, ततश्चसहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसङ्खयेयानीति,सहस्रपृथक्त्वं चेत्थं भवति-विरते:खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तम्, भवाश्चाष्टौ, ततश्चशतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः॥८५८॥ द्वारम् / /
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy