SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 636 // आसाइन्तो बहुसो अणंतसंसारिओ होइ॥१॥त्ति गाथार्थः // 853 // द्वारम् / / साम्प्रतमविरहितद्वारार्थमाह- अथ कियन्तं 0.3 उपोद्घातकालमविरहेणैको व्यादयो वा सामायिकं प्रतिपद्यन्त इत्याह नियुक्तिः, 0.3.7 सप्तमनि०- सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ / अट्ठसमया चरित्ते सव्वेसु जहन्न दोसमया॥८५४ // द्वारम् निह्नवसम्यक्त्वश्रुतागारिणां सम्यक्त्वश्रुतदेशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकाल:आवलिकाअसङ्ख्येयभागमात्राः वक्तव्यता। समया इति, तथाऽष्टौ समयाः चारित्रे निरन्तरं प्रतिपत्तिकाल इति, सर्वेषु सम्यक्त्वादिषु जघन्यः अविरहप्रतिपत्तिकालो द्वौ / नियुक्तिः 854-856 समयाविति गाथार्थः // 854 // तत्रास्मादेवाविरहद्वाराद् विरहकालः प्रतिपक्ष इति गम्यमानत्वादनुद्दिष्टोऽपि द्वारगाथायां सम्यक्त्वप्रदर्श्यते स्थितिः, प्रतिपत्तृनि०- सुयसम्म सत्तयं खलु विरयाविरईय होइ बारसगं / विरईए पन्नरसगं विरहियकालो अहोरत्ता / / 855 // प्रतिपन्नप्रतिश्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः सप्तकं खलु इत्यहोरात्रसप्तकम्, ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यत पतितानाइति, जघन्यस्त्वेकसमय इति, विरताविरतेश्च भवति द्वादशकं देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रद्वादशकं भवति, मल्पबहुत्वं तत्सङ्ख्या / जघन्यतस्तु त्रयः समया इति, विरतेः पञ्चदशकं विरहितकालः अहोरात्राणि सर्वविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रपञ्च-8 दशकम्, जघन्यतस्तु समयत्रयमेवेति गाथार्थः / / ८५५॥साम्प्रतं भवद्वारमुच्यते-कियतो भवानेको जीवः सामायिकचतुष्टयं प्रतिपद्यत इति निदर्शयन्नाह नि०- सम्मत्तदेसविरई पलियस्स असंखभागमेत्ताओ। अट्ठ भवा उचरित्ते अणंतकालंच सुयसमए॥८५६॥ - आशातयन् बहुशोऽनन्तसांसारिको भवति // 1 // // 636 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy