SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 633 // पेच्छति, ताहे भणइ- 'अहो धन्या निःस्पृहा विषयेषु' अहं सेट्ठिसुओ एत्थंपिएसअवत्थो, तत्थेव विरागंगयस्स केवलणाणं उप्पण्णं / ताएऽविचेडीए विरागो विभासा, अग्गमहिसीएऽवि, रण्णोऽविपुणरावत्तीजाया विरागो विभासा, एवं ते चत्तारिऽवि केवली जाया, सिद्धा य। एवं असक्कारेण सामाइयं लब्भइ, 11 अहवा तित्थगराणं देवासुरे सक्कारे करेमाणे द₹ण जहा मरियस्स // अहवा इमेहिं कारणेहिं लंभो नि०- अब्भुट्ठाणे विणए परक्कमे साहुसेवणाए य ।संमइंसणलंभो विरयाविरईइ विरईए।। 848 // अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधुकथनात्, तथा विनये अञ्जलिप्रग्रहादाविति, पराक्रमे कषायजये सति, साधुसेवनायां च सत्यां कथञ्चित् तत्क्रियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेश्चे। विरतेश्चेति गाथार्थः॥ 848 // कथमिति द्वारं गतम् / तदित्थं लब्धं सत् कियच्चिरं भवति कालं?, जघन्यत उत्कृष्टतश्चेति विनयाद्यैश्च। प्रतिपादयन्नाह नियुक्ति: 849 सम्यक्त्वस्थितिः, नि०-सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई। सेसाण पुव्वकोडी देसूणा होई उक्कोसा // 849 // प्रतिपत्तृप्रतिसम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः, कथं? 'विजयाइसु दो वारे गयस्स तिण्णचुए व छावट्ठी / णरजम्म पन्नप्रतिपतिपुव्वकोडी मुहत्तमुक्कोसओ अहियं // 1 // ' शेषयोः देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, उक्कोस त्ति - प्रेक्षते, तदा भणति- अहं श्रेष्ठिसुतः अत्रापि एतदवस्थः, तत्रैव वैराग्यं गतस्य केवलज्ञानमुत्पन्नम्। तस्या अपि चेट्या वैराग्यं विभाषा, अग्रमहिष्या अपि, राज्ञोऽपि पुनरावृत्तिर्जाता वैराग्यं विभाषा, एवं ते चत्वारोऽपि केवलिनो जाताः सिद्धाश्च / एवमसत्कारेण सामायिकं लभ्यते। अथवा तीर्थकराणां देवासुरान् सत्कारान् कुर्वतो दृष्ट्वा यथा मरीचेः / अथवा एभिः कारणैर्लाभः / 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तमद्वारम् निववक्तव्यता। नियुक्ति: 848 अनुकम्पा:कामनिर्जराद्यैवैद्यमिण्ठादीनां (11) सम्यक्त्वलाभ: (वेद्यवानरदेव:) अभ्युत्थान तानामल्प बहुत्वं तत्सद्दया। // 633 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy